SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ तोव अनंतगुणं कडुयविवागं फलं तु परलोए । पाविज्जइ दुव्विसहं नारयतिरियाइसंसरणे ॥ २१० ॥ एमाइदेसणाए अविब्भूयम्मि चरणपरिणामे । पव्वावियई गुरुणा दोनिवि निव्विन्नचित्ताई ॥ २११ ॥ मयहरियाए पासे भगिणीजुयलेण संजुया तत्तो । सम्मं गुरुवियरया सुलोयणा कुणइ विविहतवं ॥ २१२ ॥ एवं चंदजसाए पयमूले ताण अच्छमाणीणं । तिहंपि हु भगिणीणं गयाणि बहुपुव्वलक्खाणि ॥ २१३ ॥ मुणिणो कणगरहस्सवि घणवाहणसाहुणा समेयस्स । वोलीणाओ बहुया वरिसाणं कोडिकोडीओ ॥ २१४ ॥ अह अणसणेण सूरि कालं काऊण बीयप्पम । जाओ ससिप्पहसुरो विमाणचंदज्जुणाहिवई ॥ २१५ ॥ एतस्मादप्यनन्तगुणं कटुकविपाकं फलं तु परलोके । प्राप्यते दुर्विसहं नारकतिर्यगादिसंसरणे ॥ २१० ॥ एवमादिदेशनयाऽऽविर्भूते चरणपरिणामे । प्रव्राजितौ गुरुणा द्वावपि निर्विण्णचित्तौ ॥ २११ ॥ महत्तरिकायाः पार्श्वे भगिनीयुगलेन संयुक्ता ततः । सम्यग् गुरुविनयरक्ता सुलोचना करोति विविधतपः ॥ २१२ ॥ एवं चंद्रयशसः पादमूले तासामासीनानाम् । तिसृणाम् खलु भगिनीनां गतानि बहुपूर्वलक्षाणि ॥ २९३ ॥ मुनेः कनकरथस्याऽपि धनवाहनसाधुना समेतस्य । व्युत्क्रान्ता बहुका वर्षाणां कोटिकोटयः ॥ २१४ ॥ अथ अनशनेन सूरिः कालं कृत्वा द्वितीयकल्पे । जातः शशिप्रभसुरो विमानचन्द्रार्जुनाधिपतिः ॥ २१५ ॥ १. आविंभूते = प्रकटीभूते । २. प्रव्राजितौ । ५८४ Jain Education International चतुर्दशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy