SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ अह सो निन्नयवंठो निहओ भिल्लेहिं तत्थ अडवीए । कइवयभवगहणाई हिंडित्ता तिरियजाईसु ॥ ११४ ॥ उव्वट्टिऊण पुत्तो सागरदत्तस्स सत्थवाहस्स। धन्नाए भारियाए सुबंधुनामो समुप्पन्नो ॥ ११५ ॥ युग्मम् ॥ सोवि हु मल्हणजीवो कालं काऊण आउपज्जते । जाओ सुदंसणाए भज्जाए समुद्ददत्तस्स ॥ ११६ ॥ पुत्तो धणवइनामो सुरुवजुत्तो कलासु पत्तट्ठो । एत्तो य अस्थि नयरी विजया तत्थेव एरवए ॥ ११७ ॥ युग्मम् ॥ तीए समिद्धिजुत्तो धणभूई नाम आसि सत्थाहो । महिला सुंदरिनामा पुत्तो य सुधम्मनामोत्ति ॥ ११८ ॥ अह चंदणोवि वणिओ मरिउण तओ सुधम्मनामस्स । ऍगोयरो कणिट्ठो जाओ धणवाहणो नाम ॥ ११९ ॥ अथ स निन्नकवण्ठो निहतो भिल्लैस्तत्राटव्याम् ।। कतिपयभवगहनानि भ्रान्त्वा तिर्यग्जातिषु ॥ ११४ ॥ उवृत्य पुत्रः सागरदत्तस्य सार्थवाहस्य । धन्याया आर्यायाः सुबन्धुनामा समुत्पन्नः ॥ ११५ ॥ युग्मम् ॥ सोऽपि खलु मल्हणजीवः कालं कृत्वा आयुः पर्यन्ते । जातः सुदर्शनाया भार्यायाः समुद्रदत्तस्य ॥ ११६ ॥ पुत्रो धनपतिनामा सुरूपयुक्तः कलासु प्राप्तार्थः इतश्चास्ति नगरी विजया तत्रैव ऐरावते ॥ ११७ ॥ युग्मम् ॥ तस्यां समृद्धियुक्तो धनभूति- माऽऽसीत् सार्थवाहः । महिला सुन्दरीनाम्नी पुत्रश्च सुधर्मनामेति ॥ ११८ ॥ अथ चन्दनोऽपि वणिग् मृत्वा ततः सुधर्मनाम्नः । एकोदरः कनिष्ठो जाता घनवाहनो नामा ॥ ११९ ॥ १. उवृत्त्य-निष्क्रम्य । २. बहुशिक्षितः । ३. एकोदरः सहोदरः । चतुर्दशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy