SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ तत्थेव य एरवए सुपरट्ठपुरम्मि आसि हरिदत्तो । इब्भो तस्स य महिला विणयवई विणयसंजुत्ता ॥ १२० ॥ पुत्तो उण वसुदत्तो अह सा लच्छी तया ओ अडवीए । सीहहया मरिऊणं भभिऊण तिरिक्खजोणीसु ॥ १२१ ॥ विणयवईए धूया जाया ओ सुलोयणत्ति नामेण । वसुद्दत्तस्स कणिट्ठा सुरुवरुवा सुरुवहुव्व ॥ १२२ ॥ युग्मम् ॥ सावि हु चंदणभज्जा कालं काऊण संपया तत्तो । जाया सुलोयणाए कणिट्ठभगिणी अणंगवई ॥ १२३ ॥ एत्थंतरम्मि मल्हाणभज्जावि सरस्सई मैया संती । ताणं दोहवि लहुई वसुमइनामा समुप्पन्ना ॥ १२४ ॥ एवं च ताओ तिन्निवि वसेण भवियव्वायाइ एगत्थ । जायाओ भगिणीओ अवरोप्परनेहकलियाओ ॥ १२५ ॥ तत्रैव चैरावते सुप्रतिष्ठपुरेऽऽसीत् हरिदत्तः । इभ्यस्तस्य च महिला विनयवती विनयसंयुक्ता ॥ १२० ॥ पुत्रः पुनर्वसुदत्तोऽथ सा लक्ष्मीस्तदा ओ अटव्यम् । सिंहहता मृत्वा भ्रान्त्वा तिर्यग्योनिषु ॥ १२१ ॥ विनयवत्या दुहिता जाता ओ सुलोचनेति नाम्ना । वसुदत्तस्य कनिष्ठा सुरूपरूपा सुरवधूरिव ॥ १२२ ॥ युग्म्म् ॥ साऽपि खलु चन्दनभार्या कालं कृत्वा संपदा ततः । जाता सुलोचनायाः कनिष्ठभगिनी अनङ्गवती ॥ १२३ ॥ अत्रान्तरे मल्हणमार्याऽपि सरस्वती मृता सती । तयोर्द्वयोरपि लध्वी वसुमतीनामा समुत्पन्ना ॥ १२४ ॥ एवं च तास्तिस्त्रोपि वशेन भवितव्यताया एकत्र । जाता भगिन्यः परस्परस्नेहकलिताः ॥ १२५ ॥ १. तिर्यग्योनिषु । २. मृता सती । सुरसुन्दरीचरित्रम् Jain Education International चतुर्दशः परिच्छेदः For Private & Personal Use Only ५६९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy