SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवे एत्थं अत्थि पुरी मेहलावती नाम | एरवर वरखेत्ते आरियदेसम्म वित्थिन्ना ॥ १०८ ॥ भीमरहो तत्थासी राया कुसुमावली उ से देवी । ती पुतताए उववन्नो मंडणो ताव ॥ १०९ ॥ जाओ य उचियसमए देवकुमारोवमो विसालच्छ । कणगरहो से नामं विहियं उचियम्मि समयम्मि ॥ ११० ॥ कमसो जोव्वणपत्तो विसुद्धवंसाण रायकन्नाण । रायसिरीपमुहाणं पवराणं गाहिओ पाणिं ॥ १११ ॥ जुवराय पए ठविओ भुजइ माणुस्सए पवरभोए । अंतेउरमज्झगओ देवो विव देवलोगम्मि ॥ ११२ ॥ तीइ नयरी ईब्भा सहोयर दोत्रि आसि सत्थाहा । सागरदत्तो य तहा समुद्ददत्तो य सुपसिद्धा ॥ ११३ ॥ जम्बूद्वीपेऽत्रास्ति पुरी मेखलावती नाम्नी । ऐरावते वरक्षेत्रे आर्यदेशे विस्तीर्णा ॥ १०८ ॥ भीमरथस्तत्राऽऽसीत् राजा कुसुमावली तु तस्य देवी । तस्याः पुत्रतयोपपन्नो मण्डनस्तावत् ॥ १०९ ॥ जातश्चोचितसमये देवकुमारोपमो विशालाक्षः । कनकरथस्तस्य नाम विहितमुचिते समये ॥ ११० ॥ क्रमशो यौवनप्राप्तो विशुद्धवंशानां राजकन्यानाम् । राजश्रीप्रमुखानां प्रवराणां ग्राहितः पाणिम् ॥ १११ ॥ युवराजपदे स्थापितो भुनक्ति मानुष्यान् प्रवरभोगान् । अन्तःपुरमध्यगतो देव इव देवलोके ॥ ११२ ॥ तस्यां नगर्यां इभ्यौ सहोदरौ द्वा आस्तां सार्थवाहौ । सागरदत्तश्च तथा समुद्रदत्तश्च सुप्रसिद्धौ ॥ ११३ ॥ १. पुत्रतया । २. इब्भो= वणिक्, इभ्य= श्रेष्ठी वा ३. सार्थवाहौ । सुरसुन्दरीचरित्रम् चतुर्दशः परिच्छेदः Jain Education International For Private & Personal Use Only ५६७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy