SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ मूढा तुम्हे धुत्तेहिं वंचिया नत्थि कोवि जं जीवो । जो परलोयं गच्छइ सुहदुहभोत्ता अमुत्ती वा ॥ ३६ ॥ तस्साभावे पावं हिंसाइकयं हविज्ज कस्सेह ? | ता पंचभूयसमुदयमित्तं नन्नं जए किंचि ॥ ३७ ॥ एवंविहपरिणामा निग्घिणहियया कुणंति जियघायं । अलियं वयंति, `गिण्हंतदत्तयं, जर्तिं परदारं ॥ ३८ ॥ भूरिपरिग्गहनिरया रागद्दोसेहिं मोहियमईया । निसिभोयणमंसासी गिद्धा महुमज्जपाणम्मि ॥ ३९ ॥ कोहमयमायलोभेहिं विद्दुया संकिलिट्ठपरिणामा । अविरयमिच्छद्दिट्ठी किलिट्ठकम्मं समज्जति ॥ ४० ॥ तव्वसगा पुण कालं काउं निवडंति घोरनरएसु । निच्चं घणंधयारेसु तिव्वसीउण्हकलिएसु ॥ ४१ ॥ मूढा यूयं धूत्तै - र्वञ्चिता नास्ति कोऽपि यज्जीवः । यः परलोकं गच्छति सुखदुःखभोक्ता मूर्त्तोवा ॥ ३६ ॥ तस्याभावे पापं हिंसादिकृतं भवेत् कस्येह ? | तर्हि पञ्चभूतसमुदायमात्रं नान्यं जगति किञ्चित् ॥ ३७ ॥ एवंविधपरिणामा निर्घृणहृदया कुर्वन्ति जीवघातम् । अलिकं वदन्ति, गृहन्त्यदत्तं यान्ति परदारम् ॥ ३८ ॥ भूरिपरिग्रहनिरता रागद्वेषै- र्मोहितमतिकाः । निशिभोजनमांसाशी यृद्धा मधुमद्यपाने ॥ ३९ ॥ क्रोधमदमायालो भै-र्विद्रुताः संक्लिष्टपरिणामाः । अविरतमिथ्यादृष्टिः क्लिष्टकर्म समर्जयन्ति ॥ ४० ॥ तद्वशगा पुनः कालं कृत्वा निपतन्ति घोरनरकेषु । नित्यं घनान्धकारेषु तीव्रशीतोष्णकलितेषु ॥ ४१ ॥ १. अमूर्त: । २. गृहन्ति + अदत्तम् । ३ यान्ति = सेवन्ते, परदारं = अन्यकलत्रम् । सुरसुन्दरीचरित्रम् चतुर्दशः परिच्छेदः Jain Education International For Private & Personal Use Only ५५५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy