SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ सयलपरिवारसहिओ काउं तिपयक्खिणं मुणिवरस्स । पयजुयलं पणमित्ता उवविट्ठो उचियदेसम्मि ॥ ३० ॥ अह कयकेवलिमहिमो सदेवमणुयासुराइपरिसाए । गंभीर भारईए सूरी वज्जरिउमारद्धो ॥ ३१ ॥ नारयतिरियनरामरगईसु सत्तेहिं दुक्खतविएहिं । कहकहवि माणुसत्तं पाविज्जइ एत्थ संसारे ॥ ३२ ॥ लद्धूणवि तं दुलहं मिच्छत्ताईहिं मोहिया बहवे । न कुणंति परत्थ हियं विसयामिसलोलुया जीवा ॥ ३३ ॥ जिणवयणसुइविहीणा कज्जाकज्जाइं नेव जाणंति । भक्खेयाभक्खेयं पेयापेयं न लक्खेंति ॥ ३४ ॥ गम्मागम्मविभागं गिद्धा न गणंति विगयमज्जाया । धम्मिर्याहयलोएणं वारिज्जंता इय भांति ॥ ३५ ॥ सकलपरिवारसहितः कृत्वा त्रिप्रदक्षिणां मुनिवरस्य । पदयुगलं प्रणम्योपविष्ट उचितदेशे ॥ ३० ॥ अथ कृतकेवलिमहिमा सदेवमनुजासुरादिपर्षदि । गंभीरभारत्या सूरिः कथयितुमारब्धः ॥ ३१ ॥ नारकतिर्यग्नरामरगतिषु सत्त्वैर्दुखतप्तैः । कथंकथमपि मानुष्यत्वं प्राप्यतेऽत्र संसारे ॥ ३२ ॥ लब्ध्वाऽपि तं दुर्लभं मिथ्यात्वादिभि-महिता बहवः । न कुर्वन्ति परत्र हितं विषयामिषलोलुपा जीवाः ॥ ३३ ॥ जिनवचन श्रुतिविहीना कार्याकार्याणि नैवं जानन्ति । भक्ष्याभक्ष्यं पेयापेयं न लक्षयन्ति ॥ ३४ ॥ गम्यागम्यविभागं गृद्धा न गणयन्ति विगतमर्यादाः । धार्मिकहितलोकेन वार्यमाणेति भणन्ति ॥ ३५ ॥ १. परत्र - परलोकविषयं हितम् । २. भक्ष्याभक्ष्यम् । ५५४ Jain Education International चतुर्दशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy