SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ दिव्वविमाणारूढं नेमि तुमं हत्थिणाउरे नयरे । तत्थ य गयस्स हियइच्छियंपि होही महाभाग ! ॥ २४६ ॥ तिसृभि विशेषकम्॥ एवंति मए भणिए दिव्वविमाणं विउवियं सहसा । भूरिरयणोहसहिओ चडाविओ तम्मि तेणाहं ॥ २४७ ॥ रयणनिवहं तद्दीवत्थं अणेयपयारयं नरवर ! वरं घेत्तं मज्झं समप्पिय सायरं । सिवगपहुणा सम्मं दिव्वे विमाणवरे ठिओ गयपुरपुरं तेणाणीओ खणेण तओ अहं ॥ २४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसोवि परिसमप्पड़ गयपुरपच्चागमोत्ति नामेण । सुरसुंदरीकहाए तेरसमो इह परिच्छेओ ॥ २५० ॥ दिव्यविमानारूढं नयामि त्वां हस्तिनापुरे नगरे । तत्र च गतस्य हृदयमिच्छितमपि भविष्यति महाभाग् ॥२४६॥ तिसृभि-विशेषकम्॥ एवमिति मयि भणिते दिव्यविमानं विकुतिं सहसा । भूरिरलौघसहित आरोहितस्तस्मिन् तेनाऽहम् ॥ २४७ ॥ रत्ननिवहं तत्द्वीपस्थमनेकप्रकारकं, नरवर ! वरं गृहीत्वा मम समर्पितं सादरम्। शिवकप्रभुना सम्यग् दिव्ये विमानवरे स्थितो गजपुरपुरं तेनाऽऽनीतः क्षणेन ततोऽहम् ॥ २४८ ॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः । रागाग्निद्वेषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽपि परिसमाप्यते गजपुरप्रत्यागमोऽपि नाम्नाः । सुरसुन्दरीकथायास्त्रयोदश इह परिच्छेदः ॥ २५० ॥ ॥ त्रयोदशः परिच्छेदः समाप्तः ॥ १. विउव्वियं-विकुर्व्वितम् । २. गजपुरपुर-हस्तिनापुरनगरम् । ५४८ त्रयोदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy