SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्दे अन्नावि अत्थि सिवया ओ रायहाणी मे । जोयणसहस्सबारसवित्थिण्णा सा समंतेण ॥ २४० ॥ सिवयाइ तीड़ बहुसो अच्छामि अहं अणेयदेवीहिं । परियरिओ दिव्वसुहं भुंजतो तह दउभासे ॥ २४१ ॥ ता भद्द ! तुह पसायाओ एरिसी पाविया मए रिद्धी । कल्लम्म दउभासम्म आगओ पव्वए अहयं ॥ २४२ ॥ ओहिन्नाणेण तुमं पत्तं ठ्ठ रणदीव | आयाओ तुहदंसणकंखी, भण जं मए किच्चं ? ॥ २४३ ॥ अव्वो ! जिणिंदधम्मस्स एरिसं एत्तियस्सवि फलति । ता कीस न गेण्हामो जिर्णादिक्खं इय विचिंतेंतो ॥ २४४ ॥ भणिओ पुणोवि देवेण होइ देवाण दंसणममोहं । तो भव पणो जेणाहमज्ज बहुरयणसंजुत्तं ॥ २४५ ॥ लवणसमुद्रे अन्याऽप्यस्ति शिवका ओ राजधानी मम । योजन सहस्त्रद्वादशविस्तीर्णा सा समन्तेन ॥ २४० ॥ शिवकायां तस्यां बहुश आसे अहमनेकदेवीभिः । परिवृत्तो दिव्यसुखं भुञ्जानस्तथा दउभासे ॥ २४१ ॥ तस्मात् भद्र ! तव प्रसादादीदृशी प्राप्ता मया ऋद्धिः । कल्ये दउभासेऽऽगतः पर्वतेऽहकम् ॥ २४२ ॥ अवधिज्ञानेन त्वां प्राप्तं दृष्ट्वा रत्नद्वीपे । आयातस्तवदर्शनकांक्षी, भण यत् मम कृत्यम् ? ॥ २४३ ॥ अहो ! जिनेन्द्रधर्मस्य ईदशमेतावतोऽपि फलमिति । तस्मात् कस्मान्न गृह्णीमो जिनदिक्षामिति विचिन्तयन् ॥ २४४ ॥ भणितः पुनरपि देवेन भवति देवानां दर्शनममोघम् । ततो भव प्रगुणो येनाऽहमद्य बहुरत्नसंयुक्तम् ॥ २४५ ॥ १. प्रगुण: = सज्जितः । सुरसुन्दरीचरित्रम् Jain Education International त्रयोदशः परिच्छेदः For Private & Personal Use Only ५४७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy