SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ताव य दिट्ठो भासुरसरीरधारी पहट्ठमुहकमलो । परिहियसखिंखिणीपंचवन्नवरवत्थसोहिल्लो ॥ २२२ ॥ उत्तंसट्ठियभासुरसप्पफणागारचिंधचिंचइओ । अइपिच्छणिजरूवो कोवि हु देवो महाभागो ॥ २२३ ॥ तिसृभिः विशेषकम् ॥ अह कयअब्भुट्ठाणो अवगूढो तेण सायरं अहयं । भणिओ य ममं परिजाणसीह किंवा न तं भद्द ! |॥ २२४ ॥ तत्तो य मए भणियं अज्जवि सम्मं न याणिमो देव ! । ता साहिज्जउ अम्हं को सि तुमं कत्थ दिट्ठो वा ? || २२५ ॥ भणियं देवेण तओ आसि तए हथिणाउरे नयरे । दिट्ठो मणोरमुज्जाणसंठिओ देवसम्मोत्ति ॥ २२६ ॥ लक्खं दाऊण तया जोगियहत्थाओ सुपइट्ठसुओ । जयसेणो नामेणं विमोइओ जस्स वयणेण ॥ २२७ ॥ तावच्च दृष्टो भासुरशरीरधारी प्रहर्षितमुखकमलः । परिहितसकिङ्कणीपञ्चवर्णवरवस्त्रशोभावान् ॥ २२२ ॥ अवतंसस्थितभासुरसर्वफणाकारचिह्नमण्डितः । अतिप्रेक्षणीयरूपः कोऽपि खलु देवो महाभाग् ॥२२३ ।। - तिसृभि-विशेषकम्॥ अथ कृताभ्युत्थानोऽवगूढः तेन सादरं अहकम् । भणितश्च माम् परिजानासि, इह किं वा न त्वं भद्र ! ॥ २२४ ॥ ततश्च मया भणितमद्याऽपि सम्यक् न जानीमो देव ! । तस्मात् कथयतु अस्माकं कोऽसि त्वं कुत्र दृष्टो वा ? ॥ २२५ ॥ भणितं देवेन ततोऽसीत् त्वया हस्तिनापुरे नगरे । दृष्टो मनोरमोद्याने संस्थितो देवशर्मेति ॥ २२६ ॥ लक्षं दत्त्वा त्वया योगिकहस्तात् सुप्रतिष्ठसुतः । जयसेनः नाम्ना विमोचितो यस्य वचनेन ॥ २२७ ॥ १. खिङ्खिणी किङ्कणी-घण्टिका । २. चिंचइओ-मण्डितः । ५४४ त्रयोदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy