SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ जो य तया अडवीए सत्थविलोवम्मि सुप्पट्ठस्स । पल्लवणो पासे बालग्गाहो तए दिट्ठो ॥ २२८ ॥ तह य कुसग्गपुराओ नियत्तमाणेण दडपल्लीए । सीहगुहाए बाहिं करंकमज्झट्टिओ दिट्ठो ॥ २२९ ॥ पलिच्छिन्नचलणजुयलो गुरुपहरणघायजज्जरियदेहो । गाढं तिसाभिभूओ जो तइया कंठगयपाणो ॥ २३० ॥ परहियरएण तुमए अरहं देवो सुसाहुणो गुरुणो । इय अच्वंतं दाउँ सम्मत्तं नियमसंजुत्तं ॥ २३१ ॥ तत्तो य नमोकारो दिन्नो संसारसागरुत्तारो । जस्सासि तए तइया सो हं भो ! देवसम्मर्जिओ ॥ २३२ ॥ सप्तभिः कुलकम् ॥ नवकारणभावाओ वेलंधरनागरायमज्झम्मि । जाओ सिवओ नामं सामाणियपणयपयकमलो ॥ २३३ ॥ यश्च तदाऽटव्यां सार्थविलोपे सुप्रतिष्ठस्य । पल्लीपतेः पार्श्वे बालग्राहो त्वया दृष्टः ॥ २२८ ॥ तथा च कुशाग्रपुरतो निवर्तमानेन दग्धपल्ल्याम् । सिंहगुफायां बर्हि करङ्कमध्येस्थितः दृष्टः ॥ २२९ ॥ परिच्छिन्नचरणयुगलो गुरुप्रहरणघातजर्जरितदेहः । गाढं तृभिभूतो यस्तदा कण्ठगतप्राणः ॥ २३० ॥ परहितरतेन त्वयाऽर्हन् देवः सुसाधवो गुरवः । इति अत्यन्तं दत्त्वा सम्यक्त्वं नियमसंयुक्तम् ॥ २३९ ॥ ततश्च नमस्कारो दत्तः संसारसागरोत्तारः । यस्याऽऽसीत् त्वया तदा सोऽहं भो ! देवशर्माजीवः ॥ २३२ ॥ सप्तभिः कुलकम् ॥ नमस्कारप्रभावतो वेलन्धरनागराजमध्ये | जातः शिवको नाम सामानिकप्रणतपदकमलः || २३३ ॥ १. तूडभिभृतः = पिपासाक्रान्तः । २. जिओ-जीवः । सुरसुन्दरीचरित्रम् Jain Education International त्रयोदशः परिच्छेदः For Private & Personal Use Only ५४५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy