SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ परिसुसियनालिएरुग्गएण तिल्लेण काउमभंगं । ण्हाऊण सरोतीरे चंदणतरुपल्लवरसेण ॥ २१६ ॥ कप्पूरमीसिएणं काऊण विलेवणं पयत्तेण । जाइफलेलासहियं समाणिय पवरतंबोलं ॥ २१७ ॥ वररयणसिलावटे उवविट्ठो चिंतिउं पयत्तो हं । अव्वो ! कह णु अकंडे जाओ धणपरियणविणासो? ॥२१८ ॥चतसृभिः कलापकम्॥ कह सो महाणभावो होही भग्गम्मि जाणवत्तम्मि ? । आसाइयफलओ जइ समुत्तरेजा भवे लटुं ॥ २१९ ॥ एमाइ चिंतयंतो कइवि हु दिवसाणि जाव अच्छामि । ता अन्नदिणे केणवि उल्लवियं वयणमेयंति ॥ २२० ॥ भो धणदेव ! महायस ! उव्विग्गो कीस अच्छसे एवं ? । तत्तो तत्तोहुत्तं जाव पलोएमि संभंतो ॥ २२१ ॥ परिशोषितनालिकेरोद्गतेन तैलेन कृत्वाऽभ्यङ्गम् । स्नात्वा सरस्तीरे चन्दनतरुपल्लवरसेन ॥ २१६ ॥ कर्पूरमिश्रितेन कृत्वा विलेपनं प्रयलेन । जातिफलैलासहितं समानीतः प्रवरतम्बोलम् ॥ २१७ ॥ वररत्नशीलापृष्ठे उपविष्टश्चिन्तयि प्रवृत्तोऽहम् । अहो ! कथं नु अकाण्डे जातो धनपरिजनविनाशः?॥२१८ ॥चतसृभिः कलापकम् ॥ कथं स महानुभावो भविष्यति भग्ने यानपात्रे ?। आसादितफलको यदि समुत्तरेत् भवेत् लष्टम् ॥ २१९ ॥ एवमादिचिन्तयन् कत्यपि खलु दिवसानि यावदासे । तावदन्यदिने केनाऽपि उल्लपितं वचनमेतदपि ॥ २२० ॥ भो धनदेव ! महायशः ! उद्विग्नः कथं आस्स एवम् ? । ततस्तदभिमुखं यावत् प्रलोकयामि संभ्रान्तः ॥ २२१ ॥ १. भवेत् । २. सुन्दरम् । सुरसुन्दरीचरित्रम् त्रयोदशः परिच्छेदः ५४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy