SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ जलच्छाइयपेरंतं एक्कं आसाइऊण गिरिगडयं । विदलंतफलयनियरा फुट्टा सहसति सा नावा ॥ २१० ॥ पञ्चभिः कुलकम् ॥ अहमवि तत्तो नरवर ! आसाइयफलहयम्मि संलग्गो । अंतेण्णिवेल्लिनोलिज्जमाणलहुमच्छविच्छुरिओ ॥ २११ ॥ कत्थइ असंखसंखोहखोहिओ जलनिहिम्मि बुडुंतो । कत्थइ गोहगसिज्जंतगोहियामुहविणिम्मुक्को ॥ २१२ ॥ कत्थइ नैक्कुक्कत्तियसिप्पिपुडुप्फिडियमोत्तियाइन्नो । कत्थइ तरंगवेविरविद्दुमगहणेण रुज्झतो ॥ २१३ ॥ अवरावरगुरुलहरीतरंगवेगेहिं हीरमाणो हं । दिणपंचगेण नरनाह ! पाविओ नीरपेरंतं ॥ २१४ ॥ चतसृभिः कलापकम् ॥ रविकरसंपायपणट्टपउजड्डो तओ समुत्तरिडं । काउं सुपक्ककयलीफलाइणा पाणवित्तिमहं ॥ २१५ ॥ जलाच्छादितपर्यन्तमेकमासाद्य गिरिगडकम् । विदलत्फलनिकरा स्फुटा सहसेति सा नौः ॥ २९० ॥ पञ्चभिः कुलकम् ॥ अहमपि ततो नरवर ! आसादितफलके संलग्नः । अंतर्निवेल्लिनोल्लायमानलघुमत्स्यविच्छुरितः ॥ २११ ॥ कुत्रचिदसङ्ख्यसङ्ख्यौघक्षोभितो जलनिधौ मग्नः । कुत्रचित् ग्राहग्रस्यमानगोधिकामुखविर्निमुक्तः ॥ २१२ ॥ कुत्रचित् नक्रोत्कर्तितशुक्तिपुटोद्भ्रष्टमौक्तिकाकीर्णः । कुत्रचित् तरङ्गवेपितविद्रुमग्रहणेन रुध्यमानः ॥ २१३ ॥ परस्परगुरुलहरीतरङ्गवेगैः ह्रियमाणोऽहम् । दिनपञ्चकेन नरनाथ ! प्राप्तो नीरपर्यन्तम् ॥ २१४ ॥ चतसृभिः कलापकम्॥ रविकरसंपातप्रणष्टप्रचुरशीतं ततः समुत्तीर्यं । कृत्वा सुपक्वकदलीफलादिना प्राणवृत्तिमहम् ॥ २१५ ॥ १. आसाद्य=प्राप्य । २. ग्राहा:- जलचारिजन्तुविशेषाः । ३. नक्राः = जलचरजीवविशेषाः, तदुत्कर्तितशुक्तिपुटो भ्रष्टमौक्तिकाकीर्णः । ४. जड्डो शीतम् । ५. प्राणवृत्तिम् । त्रयोदशः परिच्छेदः सुरसुन्दरीचरित्रम् ५४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy