SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ कल्लोलजलपलावियफलयगलंतोरुबिंदुअंसूहिं । झयइव्व संमस्सियजणोहपरिरक्खणाऽसत्ता ॥ २०४ ॥ विहडियबंधणफलहोहमुक्कगुरुसद्दविप्पलावेहिं । आसन्नभंगभीयव्व विलर्वई सरणपरिहीणा ॥ २०५ ॥ उम्मत्तियव्य तत्तो इओ तओ सायरम्मि भममाणा । अववरयं विदलंता जलगयमामयसरावुव्व ॥ २०६ ॥ उच्चन्नकन्नधारा आउलविलवंतकोलियकुलोहा । उत्तत्थवणियसत्था उद्धयकंदंतकम्मयरा ॥ २०७ ॥ कच्छोट्ठेतरगोवियसुवन्नखंडम्मि जणसमूहम्मि । नियतणुसंदामियफलयखंडदक्खम्मि वणिनियरे ॥ २०८ ॥ नियकुलदेवयनियरं ओवार्यते समत्थलोयम्मि । नावियजणे य भंडं पविक्खिरंते समुद्दम्मि ॥ २०९ ॥ - कल्लोलजलप्लावितफलकगलतुरुबिन्द्वश्रुभिः ।। रुदतीव समाश्रितजनौघपरिरक्षणाऽऽसक्ता ॥ २०४ ॥ . विघटितबन्धनफलकौघमुक्तगुरुशब्दविप्रलापैः । आसन्नभगभीत इव विलपन्ती शरणपरिहीणा ॥ २०५ ॥ उन्मत्तिकेव तत इतस्ततः सागरे भ्राम्यंती । अनवरतं त्रुट्यन्ती जलगतामयसराव इव ॥ २०६ ॥ उद्विग्नकर्णधाराऽऽकुलविलपत्कौलिककुलौघा । उत्त्रस्तवणिक्सार्था उद्धतक्रन्दत्कर्मकराः ॥ २०७ ॥ कच्छोट्टन्तर्गोपितसुवर्णखण्डे जनसमूहे । निजतनुसंदामितफलकखण्डदक्षे वणिग्निकरे ॥ २०८ ॥ निजकुलदेवनिकरं उपयाचमाने समस्तलोके । नाविकजने च भाण्डं प्रक्षिपति समुद्रे ॥ २०९ ॥ १. पलावियं = प्लावितम् । २. समस्सिओ = समाश्रितः । ३. विदलंता = त्रुटयन्ती । ४. आमं - अपक्वम् । ५. कर्मकरः = दासः । ६. उपयाचमाने । सुरसुन्दरीचरित्रम् त्रयोदश: परिच्छेदः ५४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy