SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ अन्नं च मएवि सुयं कुसग्गनयराओ आगयनरेण । कमलावइदेवीए पुरओ एवं कहिजंतं ॥ ६ ॥ सत्तुंजयनरवइणा रुद्ध नयरम्मि आउले लोए । नहवाहणनरनाहे संसइभूए ससामंते ॥ ७ ॥ घासिंधणहाणीए किच्छेणच्छंतयम्मि पुरलोए । जंतविमुक्कमहोवलनिहायनिवडंतपायारे ॥ ८ ॥ पटउडिविवरसंठियकोद्दालिगखयपडंतखंडीसु । धणुसु(मु)हविणिग्गयाणेयपत्तिपच्छाइयनहग्गे ॥ ९ ॥ इय नयरम्मि कुसग्गे निवडंतभडोहरुहिरचि क्खल्ले । सहसा फुरंतखग्गो समागओ खेयरो एगो ॥ १० ॥ तेण य गइंदपरिसंठियस्स सत्तुंजयस्स खग्गेण । सहसा सीसं छिन्नं फुरंतरोसारुणच्छेण ॥ ११ ॥ अन्यज्य मयाऽपि श्रुतं कुशाग्रनगरादागतनरेण । कमलावतीदेव्याः पुरत एवं कथ्यमानम् ॥ ६ ॥ शत्रुञ्जयनरपतिना रुद्धे नगरेऽऽकुले लोके । नभोवाहननरनाथे संशयितभूते ससामन्ते ॥ ७ ॥ तृणेन्धनहान्यां कृच्छ्रेणासीने पुरलोके । यन्त्रविमुक्तमहोपलसमूहनिपतत्प्राकारे ॥ ८ ॥ पटकुटिविवरसंस्थितकुद्दालिकखातपतत्खण्डीषु । धनुर्मुखविनिर्गतानेकपत्तिप्रच्छादित्तनभोगे ॥ ९ ॥ इति नगरे कुशाग्रे निपतद्भटौघरुधिरकर्दमे । सहसा स्फुरत्खगः समागतः खेचर एकः ॥ १० ॥ तेन च गजेन्द्रपरिसंस्थितस्य शत्रुञ्जयस्य खड्गेन । सहसा शीर्षं छिन्नं स्फुरद्रोषारुणाक्षिणा ॥ ११ ॥ १. संशयितभूते-विजये शङ्कितमनसीत्यर्थः । २. घास-तृणम् । ३. कृच्छ्रेणासीने । ४. यन्त्रविमुक्तमहोपल-समूहनिपतत्प्राकारे । ५. चिक्खल्लो-कर्दमः । ५०८ त्रयोदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy