SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः परिच्छेदः अह हंसियाए भणियं अव्वो ! अइदूसहं समणुभूयं । जं किल निसुणंताणवि उप्पज्जइ गरुयउव्वेवो ॥ १ ॥ एवंविहदुक्खाणं न य उचिया होसि पियसहि ! तुमंति। किं पुण कीरइ विहिणो विचित्तचरियस्स लोयम्मि ? ॥ २ ॥ निच्चं सुहोचियंपि हु बहुविहदुक्खाण कुणइ आवासं । अद्दिवविरहंपि विरहियं कुणइ दइएण ॥ ३ ॥ इय सुरसुंदरि ! विहिणो विचित्तयं जाणिऊण डेव्वेवं 1 थेपि हु मा काहिसि को णु गुणो तस्स करणेवि ॥ ४ ॥ अन्नं च जारिसाई तुह देहे लक्खणाई दीसंति । तह होयव्वं तुमए विज्जाहररायपत्ती ॥ ५ ॥ अथ हंसिकया भणितं अहो ! अतिदुस्सहं समनुभूतम् । यत्किल निशृण्वतामपि उत्पद्यते गुरुकोद्वेगः ॥ १ ॥ एवंविधदुःखानां न चोचिता भवसि प्रियसखे ! त्वमिति । कि पुनः क्रियते विधे - विचित्रचरितस्य लोके ? ॥ २ ॥ नित्यं सुखोचितमपि हु बहुविधदुःखानां करोत्यावासम् । अदृष्टेष्टविरहमपि विरहितं करोति दयितेन ॥ ३ ॥ इति सुरसुन्दरि ! विधे विचित्रकं ज्ञात्वोद्वेगम् । स्तोकमपि खलु मा करिष्यसि को नु गुणस्तस्य करणेऽपि ॥ ४ ॥ अन्यञ्च यादृशानि तव देहे लक्षणानि दृश्यन्ते । तथा भवितव्यं त्वया विद्याधरराजपत्नया ॥ ५ ॥ १९ उद्वेगः । २. पत्ती-पत्नी । सुरसुन्दरीचरित्रम् Jain Education International त्रयोदशः परिच्छेदः For Private & Personal Use Only ५०७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy