________________
त्रयोदशः परिच्छेदः
अह हंसियाए भणियं अव्वो ! अइदूसहं समणुभूयं । जं किल निसुणंताणवि उप्पज्जइ गरुयउव्वेवो ॥ १ ॥ एवंविहदुक्खाणं न य उचिया होसि पियसहि ! तुमंति। किं पुण कीरइ विहिणो विचित्तचरियस्स लोयम्मि ? ॥ २ ॥ निच्चं सुहोचियंपि हु बहुविहदुक्खाण कुणइ आवासं । अद्दिवविरहंपि विरहियं कुणइ दइएण ॥ ३ ॥ इय सुरसुंदरि ! विहिणो विचित्तयं जाणिऊण डेव्वेवं 1 थेपि हु मा काहिसि को णु गुणो तस्स करणेवि ॥ ४ ॥
अन्नं च जारिसाई तुह देहे लक्खणाई दीसंति । तह होयव्वं तुमए विज्जाहररायपत्ती ॥ ५ ॥
अथ हंसिकया भणितं अहो ! अतिदुस्सहं समनुभूतम् । यत्किल निशृण्वतामपि उत्पद्यते गुरुकोद्वेगः ॥ १ ॥ एवंविधदुःखानां न चोचिता भवसि प्रियसखे ! त्वमिति । कि पुनः क्रियते विधे - विचित्रचरितस्य लोके ? ॥ २ ॥ नित्यं सुखोचितमपि हु बहुविधदुःखानां करोत्यावासम् । अदृष्टेष्टविरहमपि विरहितं करोति दयितेन ॥ ३ ॥
इति सुरसुन्दरि ! विधे विचित्रकं ज्ञात्वोद्वेगम् ।
स्तोकमपि खलु मा करिष्यसि को नु गुणस्तस्य करणेऽपि ॥ ४ ॥ अन्यञ्च यादृशानि तव देहे लक्षणानि दृश्यन्ते ।
तथा भवितव्यं त्वया विद्याधरराजपत्नया ॥ ५ ॥
१९ उद्वेगः । २. पत्ती-पत्नी ।
सुरसुन्दरीचरित्रम्
Jain Education International
त्रयोदशः परिच्छेदः
For Private & Personal Use Only
५०७
www.jainelibrary.org