SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ एमाइ चिंतयंतीइ ताहिं गुरुसोयतावियाए मए । पुच्छंतस्सवि सिटुं समंतभद्दस्स नो किंचि ॥ २४६ ॥ तत्तो य आणिया हं भूवइपुरओ समंतभद्देण । सज्झससोएहिं तहिपि तारिसं किंचि नो कहियं ॥ २४७ ॥ इय पयडियं गुझं नेहसाराइ तुझं नियचरियमेवं हंसिए ! सव्वमेयं । अइगरुयसिणे हा साहियं वित्थरेणं पणयपरवसाए पुच्छियं जं तइत्ति ॥ २४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहपसमणजलमंतभूयाए ॥ २४९ ॥ एसोवि परिसमप्पइ सुरसुंदरिहरणवन्नणो नाम । सुरसुंदरीकहाए बारसमो वरपरिच्छेओ ॥ २५० ॥ एवमादि चिन्तयन्त्या तदा गुरुशोकतप्तया मया । पृच्छतोऽपि शिष्टं समन्तभद्रस्य न किञ्चित् ॥ २४६ ॥ ततश्चाऽऽनीताऽहं भूपतिपुरतः समन्तभद्रेण । साध्वसशोकाभ्यां तत्राऽपि तादृशं किञ्चिन्न कथितम् ॥ २४७ ॥ इति प्रकटितं गृह्यं स्नेहसारादि तव निजचरित्रमेवं हंसिके ! सर्वमेतम् । अतिगुरुकस्नेहात् कथितं विस्तरेण प्रणयपरवशया पृष्टं यत्त्वयेति ॥ २४८॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः । रागाग्निद्वेषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽपि परिसमाप्यते सुरसुन्दरीहरणवर्णन: नामा । सुरसुन्दरिकथायाः द्वादशो वरपरिच्छेदः ॥ २५० ॥ ॥ द्वादशः परिच्छेदः समाप्तः ॥ १. पञ्चभ्यन्तम् । २ तइ =त्वया। ५०६ द्वादशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy