SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ मह अणुमग्गविलग्गं अक्कोसिंतिं पियंवयं सहसा । काउं गयजीवियं पिव भीसणहुंकारकरणं ॥ २४० ॥ नेऊण दूरदेसं मुक्का गयणाओ तेण पावेण । संचत्रियंगुवंगा नूणं मरउत्ति बुद्धीए ॥ २४१ ॥ युग्मम् ॥ दइववसेण य पडिया लयावियाणम्मि तम्मि उज्जाणे । दिट्ठा समंतभद्देण ताहि पुट्ठा य वृत्तंतं ॥ २४२ ॥ किं इंदयालमेयं किंवा सुमिणंति कत्थ वा पत्ता । कत्थ गओ वेयालो पियंवयाए य किं जायं ? ॥ २४३ ॥ मणवल्लहस्स इमिणा हवेज्ज विहियं असोहणं किंचि । मन्ने तेणेव लहुं न आगओ तम्मि सो दीवे ॥ २४४ ॥ किंवा मज्झ निमित्तं समागएणं हविज्ज विहियं तु । सत्तुंजयनरवइणा थोवबलस्सेह तायस्स ? ॥ २४५ ॥ ममाऽनुमार्गविलग्नामाक्रोशति प्रियंवदां सहसा । कृत्वा गतजीवितामिव भीषणहुंकारकरणेन ॥ २४० ॥ नीत्वा दूरदेशं मुक्ता गगनात्तेन पापेन । सञ्चूर्णिताङ्गापोङ्गा नूनं म्रियतामिति बुद्धया ॥ २४९ ॥ युग्मम् ॥ दैववशेन च पतिता लताविताने तस्मिन्नुद्याने । दृष्टा समन्तभद्रेण तदा पृष्टा च वृतान्तम् ॥ २४२ ॥ किमिन्द्रजालमेतद् किं वा स्वप्नमिति कुत्र वा प्राप्ता कुतो गतो वैताल: प्रियंवदायाश्च किं जातम् ? ॥ २४३ ॥ मनोवल्लभस्याऽनेन भवेत् विहितमशोभनं किञ्चित् । मन्ये तेनैव लघु न आगतो तस्मिन् स द्वीपे ॥ २४४ ॥ किं वा मम निमित्तं समागतेन भवेत् विहितं तु । शत्रुञ्जयनरपतिना स्तोकबलस्येह तातस्य ? ॥ २४५ ॥ १. संचूर्णिताङ्गोपाङ्गा । सुरसुन्दरीचरित्रम् Jain Education International द्वादशः परिच्छेदः For Private & Personal Use Only ५०५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy