SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ जियदसणच्छयदसणो करग्गनरसिरपणच्चणिक्करओ । मरुकूवविवरसरिसाऽऽपिंगललोयणसुदुप्पिच्छो ॥ २३४ ॥ गलतलविलइयखलखलखलिंतनरमुंडमालियाकलिओ । तडिपुंजुज्जलचंचलनिल्लालियदीहजीहालो ॥ २३५ ॥ भीमट्टहासपडिरवउत्तासियसयलसत्तसंघाओ । कसिणो विगरालमुहो वेयालो आगओ तत्थ ॥ २३६ ॥ पञ्चभिः कुलकम् ॥ आ पावे ! जं तइया परपुरिसासत्तमाणसाए तुमे । परजुवइलोलुएणं तेण य पाविट्ठपुरिसेण ॥ २३७ ॥ मह विहियं गुरुदक्खं तस्स फलं तेण पावियं ताव । इण्हि तुमंपि पावसु नियचिट्ठियसच्छहं फलंति ॥ २३८ ॥ एवं भणमाणो सो हंसिणि ! घित्तुं ममं भयुप्पित्थं ।। उप्पइओ गयणेणं निट्ठरवयणेहिं तज्जेतो ॥ २३९ ॥ तिसृभि कुलकम्॥ जितदर्शनच्छददशनः कराग्रनरशिरःप्रनर्तनैकरतः । मरुकूपविवरसदृशाऽऽपिङ्गललोचनसुदुर्पक्ष्यः ॥ २३४ ॥ गलतलविरचितखलखलखलितनरमुण्डमालिकाकलितः । तडित्पुञ्जोजवलचञ्चलनिःसारितदीर्घजिह्वावान् ॥ २३५ ॥ भीमाट्टहासप्रतिरवोत्रासितसकलसत्त्वसङ्घातः । कृष्णो विकरालमुखो वैतालोऽगतस्तत्र ॥ २३६ ॥ पञ्चभिः कुलकम् ॥ आ पापे । यत्तदा परपुरुषासक्तमानसया त्वया । परयुवतीलोलुपेन तेन च पापिष्ठपुरुषेन ॥ २३७ ॥ मम विहितं गुरुदुःखं तस्य फलं तेन प्राप्तं तावत् । इदानीं त्वमपि प्राप्नुहि निजचेष्टितसदृशं फलमिति ॥ २३८ ॥ एवं भणन् स हंसिनि ! गृहीत्वा माम् भयत्रस्तां । उत्पतितो गगनेन निष्ठुरवचनैस्तर्जयन् ॥ २३९ ॥ तिसृभि-विशेषकम् ॥ १. विलइयं-विरचितम् । २. निःसारिता-। ५०४ द्वादशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy