SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ सयलं मह वुत्तंतं चित्तपडालोर्यणाइपज्जंतं । हरिसभरपुलइयंगं खणंतरं निसुणमाणस्स ॥ १७४ ॥ अप्पाणं पासित्ता पणट्ठविसवेयणा समासत्था । सुमिव मन्त्रमाणा पडिबुद्धा हंसिए ! तइया ॥ १७५ ॥ पञ्चभिः कुलकम् ॥ उम्मीलियनयणजुया ताव य पेच्छामि मयणपडिरूवं । महहिययनिग्गयं पिव तरुणनरं चित्तसंवाई ॥ १७६ ॥ तं दट्ठ चिंतियं मे किं मन्ने इंदजालमेयंति ? | किं वावि अन्नजम्मो उयाहु किं सुविणयं एयं ? ॥ १७७ ॥ किंवा मइसंमोहो किंवावि हु सच्चमेव एयंति ? | अहवा नहि नहि एयं कत्तो मह इत्तिया पुन्ना ? ॥ १७८ ॥ जं सो मणवल्लहओ दीसिज्ज जणो इमेहिं नयणेहिं । जं से उच्छंगगया ईमस्स पुण संभवो कत्थ ? ॥ १७९ ॥ सकलं मम वृतान्तं चित्रपटालोकनादिपर्यन्तम् । हर्षभरपुलकिता क्षणान्तरं निशृण्वतः ॥ १७४ ॥ आत्मानं दृष्ट्वा प्रणष्टविषवेदना समास्वस्था । स्वप्नमिव मन्यमाना प्रतिबुद्धा हंसिके ! तदा ॥ १७५ ॥ पञ्चभिः कुलकम् ॥ उन्मीलितनयनयुगा तावच्च प्रेक्षे मदनप्रतिरूपम् । ममहृदयनिर्गतमिव तरुणनरं चित्रसंवादिनम् ॥ १७६ ॥ तं दृष्ट्वा चिन्तितं मया किंमन्ये इन्द्रजालमेतदिति । किं वाऽप्यन्यजन्म उताहो किं स्वप्नमेतद् ? ॥ १७७ ॥ किं वा मतिसंमोहः किंवाऽपि हु सत्यमेव एतदिति ? | अथवा नहि नहि एतद् कुतो मम इयतानि पुन्यानि ? ॥ ९७८ ॥ यत् स मनोवल्लभको दृश्येत जनोऽऽभ्यां नयनाभ्याम् । यत्तस्य उत्सङ्गगताऽस्य पुनः संभवः कुतः ॥ १७९ ॥ १. आलोयणं - आलोकनम् । २. शृण्वतः । ३. जुय युगम् । ४. चित्रसंवादिनम् । ५. पुण्यानि, प्राकृतत्वेन पुंस्त्वम् । ६. अस्यार्थस्येत्यर्थः । ४९४ Jain Education International द्वादशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy