SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ एवं विचिंतयंती पियंवयाए इमं समुल्लविया । सुरसुंदरि ! किं अज्जवि उव्वुण्णमुहिव्व पुलएसि ? || १८० ॥ एसो हु रयणदीवो भगिणी य पियंवया अहं तुज्झ । साहियविज्जो एसो मह भाया मयरकेउत्ति ॥ १८१ ॥ एवं च तीए भणिए एसोच्चिय सोत्ति हरिसिया चित्ते । सज्झसवेविरदेहा संकिन्नरसंतरं पत्ता ॥ १८२ ॥ उद्वेत्तु तदङ्गाओ पियंवयाए समीवमल्लीणा । अद्धच्छिपेच्छिएहिं पेच्छित्ता तं अपेच्छंतं ॥ १८३ ॥ एत्थंतरम्मि एगो खयरो आगम्म भणइ कयविणओ । जिणपूयाए वेला समइच्छइ कुमर ! उढेह ॥ १८४ ॥ तव्वयणं सोऊणं पियंवयं ठाविउण मह पासे । कइवयपुरिसमेओ जिणभवणं पाविओ एसो ॥ १८५ ॥ एवं विचिन्तयन्ती प्रियंवदया इदं समुल्लपिता । सुरसुन्दरि ! किमद्यापि उद्विग्नमुखीव पश्यसि ? ॥ १८० ॥ एष खलु रत्नद्वीपो भगिनी च प्रियंवदाऽहं तव ।। साधितविद्य एष मम भ्राता मकरकेतुरिति ॥ १८१ ॥ एवञ्च तस्यां भणितायां एष चैव स इति हर्षिता चित्ते । साध्वसवेपनशीलदेहा सङ्कीर्णरसान्तरं प्राप्ता ॥ १८२ ॥ उत्थाय तदङ्कतः प्रियंवदायाः समीपमालीना । अर्धांक्षिप्रेक्षितैः प्रेक्ष्य तं अप्रेक्षमाणम् ॥ १८३ ॥ अत्रान्तरे एक खेचरोऽऽगम्य भणति कृतविनयः । जिनपूजाया वेला सगच्छते कुमर ! उत्तिष्ठत ॥ १८४ ॥ तद्वचनं श्रुत्वा प्रियंवदां स्थापयित्वा मम पार्श्वे । कतिपयपुरुषसमेतो जिनभवनं प्राप्त एषः ॥ १८५ ॥ १. उव्वुण्णं-उद्विग्रम् । २. तदङ्कात्-तस्य मकरकेतोरुत्सङ्गात् । ३. समइच्छइ-संगच्छते। सुरसुन्दरीचरित्रम् द्वादशः परिच्छेदः ४९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy