SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ इय भणिऊण ससोयं खणंतरं जाव तत्थ अच्छामि । ताव य गुरुविसवियणाए विभला महियले पडिया ॥ १६८ ॥ तिसृभिः कुलकम्॥ तओ । भमियंव वणतरूहिं उव्वत्तिययंव सयलवसुहाए । संधीहिं विहडियं पिव विसीइयं सव्वअंगेहिं ॥ १६९ ॥ तत्तो य अकहणीयं पावियवत्थंतरं तया भद्दे ! । जाणामि नेव किंचिवि तदुत्तरं जं महं जायं ॥ १७० ॥ केवलमच्छंगगयं कस्सवि तरुणस्स अमयभूयस्स । विसनिव्ववणसमत्थं मणिसलिलं पाययंतस्स ॥ १७१ ॥ खणमेत्तं तेन चिय मज्झ सरीरं पसिंचमाणस्स । सयमंगाई कोमलकरहिं परिमद्दयंतस्स ॥ १७२ ॥ जलसित्ततालवेंटयहत्थाए विहियसिसिरवायाए । चिरदिटुं पियसहीए पियंवयाए कहिज्जतं ॥ १७३ ॥ - इति भणित्वा सशोकां क्षणान्तरं यावत्तत्राऽऽसे । तावच्च गुरुविषवेदनया विह्वला महितले पतिता ॥१६८ ॥ तिसृभिः कुलकम्॥ ततः। भ्रान्तमिव वनतरुभिरुद्वर्तितमिव सकलवसुधया । संधीभि-विघटितमिव विषीदितं सर्वाङ्गैः ॥ १६९ ॥ ततश्चाकथनीय प्राप्ताऽवस्थान्तरं तदा भद्रे ! । जानामि नैव किञ्चिदपि तदुत्तरं यद् मम जातम् ॥ १७० ॥ केवलमुत्सङ्गगतं कस्याऽपि तरुणस्याऽमृतभूतस्य । विषनिर्वापनसमर्थं मणिसलिलं पाययतः ॥ १७१ ॥ क्षणमात्रं तेनैव मम शरीरं प्रसिञ्चतः । स्वयमङ्गानि कोमलकरैः परिमर्दयतः ॥ १७२ ॥ जलसिक्ततालवृन्तकहस्तया विहितशिशिरवातया । चिरदृष्टं प्रियसख्या प्रियंवदया कथ्यमानं ॥ १७३ ॥ १. विह्वला+व्याकुला । २. विघटितं-वियुक्तम् । ३. अवस्थान्तरम् । सुरसुन्दरीचरित्रम् द्वादशः परिच्छेदः ४९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy