SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ताव य तत्थासन्नं पिच्छामि विसालसालसोहिल्लं । पवणाकंपियफलभरविनमियगुंजोहसंकिन्नं ॥ १६२ ॥ मणहारिफलं पसरंतपरिमलं बहलपत्तलच्छायं ।। तप्फलभक्खणनिवडंतजंतुसंताणकयसद्द ॥ १६३ ॥ निवडंतससंततडप्फडंतमयविहगकलियभूवीढं । तरुयरमुच्चं मच्चुंव जंतुसंताणनासयरं ॥ १६४ ॥ पञ्चभिः कुलकम् ॥ तं दटुं विसरुक्खं विचिंतियं गरुयदुक्खतवियाए । पियसहि ! हंसिणि ! तइया मरणम्मि निबद्धचित्ताए ॥ १६५ ॥ किं काहामि अहन्ना रहिया पियबंधुजणणिजणएहिं । विहिणा विडंबिया हं जीवंती इय विचिंतेती ॥ १६६ ॥ गंतुं तस्स समीवे गहिऊण फलं मुहम्मि पक्खित्तं । मा मह हविज्ज एरिसविडंबणा अन्नजम्मेवि ॥ १६७ ॥ तावच्च तत्राऽऽसन्नं प्रेक्षे विशालशालशोभावन्तम् । पवनाकम्पितफलभरविनतगुजौघसंकीर्णम् ॥ १६२॥ मनोहारिफलं प्रसरत्परिमलं बहलपत्रच्छायम् । तत्फलभक्षणनिपतजन्तुसंतानकृतशब्दम् ॥ १६३ ॥ निपतत्श्वसत्परिचलत्मृतविहगकलितभूपीठम् । तरुवरमुच्चं मृत्युमिव जन्तुसन्ताननाशकरम् ॥१६४॥ पञ्चभिः कुलकम् ॥ तं दृष्ट्वा विषवृक्षं विचिन्तितं गुरुकदुःखतप्तया ।। प्रियसखे । हंसिनि ! तदा मरणे निबद्धचितया ॥ १६५ ॥ किं करिष्यामि अधन्या रहिता प्रियबन्धुजननीजनकैः । विधिना विडम्बिताऽहं जीवन्ती इति विचिन्तयन्ती ॥ १६६ ॥ गत्वा तस्य समीपे गृहीत्वा फलं मुखे प्रक्षिप्तम् । मा मम भवेदीदृशविडंबनाऽन्यजन्मन्यपि ॥ १६७ ॥ १. पत्तलं-पत्रम् । २. संतानः समूहः । ३. निपतत्श्वसत्परिचलत्मृतविहगकलितभूपीठम्, तडप्फडंतं परिचलत् । ४. अधन्या । ४९२ द्वादशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy