SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ धी ! धी ! मह जीएणं न तायआसासणं न पियलाभो । सत्तुंजयदिनाए होज सुही ताव ताओवि ॥ १५६ ॥ मणवल्लहस्स तस्स उ लाभेण हविज्ज अहव सुहिया हं । मह पावपरिणईए एत्तो एकंपि नो जायं ॥ १५७ ॥ एवं विचिंतयंती भणिया हं तेण ताव एत्थेव ।। चिट्ठउ तुमं जाव अहं आसन्ने वंसिगहणम्मि ॥ १५८ ॥ गंतूणं विज्जाए पन्नत्तीए लहुं पयच्छामि । जावसहस्समेत्तं पारंभियपुव्वसेवाए ॥ १५९ ॥ युग्मम् ॥ इय भणिऊण गओ सो अहमवि गुरुसोयताविया तत्थ । किंकायव्वमूढा सरणविहूणा भयुप्पित्था ॥ १६० ॥ हरिणिव्व जूहभट्ठा सतरलतारं दिसाओ पुलयंती । अंसुजलपुननयणा रुयमाणी जाव चिट्ठामि ॥ १६१॥ . धिक् ! धिक् ! मम जीवितेन न ताताऽऽश्वासनं न प्रियलाभः । शत्रुञ्जयदत्तया भवेत् सुखी तावत् तातोऽपि ॥ १५६ ॥ मनोवल्लभस्य तस्य तु लाभेन भवेदथवा सुखिताऽहम् । मम पापपरिणत्यैतस्मादेकमपि न जातम् ॥ १५७ ॥ एवं विचिन्तयन्ती भणिताऽहं तेन तावदत्रैव । तिष्ठतु त्वं यावत् अहमासन्ने वंशगहने ॥ १५८ ॥ गत्वा विद्याया प्रज्ञप्त्या लघु प्रयच्छामि । जापसहस्त्रमानं प्रारंभितपूर्वसेवायाः ॥ १५९ ॥ युग्मम् ॥ इति भणित्वा गतः सोऽहमपि गुरुशोकतप्ता तत्र । किंकर्तव्यमूढा शरणविहूणा भयत्रस्ता ॥ १६० ॥ हरिणीव यूथभ्रष्टा सतरलतारं दिशः पश्यन्ती । अश्रुजलपूर्णनयना रुदती यावत्तिष्ठामि ॥ १६१ ॥ १. जीयं-जीवितम् । २. उप्पित्था-त्रस्ता, विधुरा वा । सुरसुन्दरीचरित्रम् द्वादशः परिच्छेदः ४९१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy