SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ सब्भावसाहगेणं इमेण वयणेणं रंजिया सुयणु ! | ता तह करेमि संपइ जह सव्वं सोहणं होइ ॥ ३० ॥ इय भणिउं चित्तपडं गहिउं पासम्मि सा गया झत्ति । मह जणणीए तत्तो सिट्ठो सव्वोवि वुत्तंतो ॥ ३१ ॥ चित्तपडविलिहिओ सो अणंगरूवो पयंसिओ तरुणो । तीएवि गंतुं रन्नो सिट्ठी सव्वोवि वुत्तंतो ॥ ३२ ॥ अह ताओ तं चित्तं पलोइउं हरिसिओ इमं भणइ । सोहणठाणे रागो संजाओ मज्झ धूयाए ॥ ३३ ॥ अहवा न रायहंसं मोत्तुं अन्नत्थ रमइ वरहंसी । तस्सेव वैरिस्सामो साहियविज्जस्स नियधूयं ॥ ३४ ॥ तह भाणुवेगखयरो अम्ह समीवम्मि एइ अणवरयं । तेणेव वैरिस्सामो नियधूयं अमरकेउस्स ॥ ३५ ॥ सद्भावसाधकेनाऽनेन वचनेन रञ्जिता सुतनो ! | तस्मात्तथा करोमि संप्रति यथा सर्वं शोभनं भवति ॥ ३० ॥ इति भणित्वा चित्रपटं गृहीत्वा पार्श्वे सा गता झटिति । मम जनन्यास्ततः शिष्टः सर्वोऽपि वृतान्तः ॥ ३१ ॥ चित्रपटविलिखितः सोऽनङ्गरूपः प्रदर्शितस्तरुणः । तयाऽपि गत्वा राज्ञे शिष्टस्सर्वोऽपि वृतान्तः ॥ ३२ ॥ अथ तातस्तं चित्रं प्रलोक्य हर्षित इदं भणति । शोभनस्थाने रागः सञ्जातो मम दुहितुः ॥ ३३ ॥ अथवा न राजहंसं मुक्त्वाऽन्यत्र रमते वरहंसी । तस्यैव वारयिष्यामः साधितविद्यस्य निजदुहितरम् ॥ ३४ ॥ तथा भानुवेगखेचरोऽस्माकं समीपे एत्यनवरतम् । तेनैव वारयिष्यामो निजदुहितरममरकेतोः [ मकरकेतोः ] ॥ ३५ ॥ १. अन्तर्भूतणिजर्थत्वाद वारयिष्यामः = परिणाययिष्यामः । २ अनवरतम् = निरन्तरम् । सुरसुन्दरीचरित्रम् ४७० Jain Education International द्वादशः परिच्छेदः For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy