SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ता तह करेसु सुंदर ! जह एसा होइ विगयवाहीया । गुरु मर्यणामयसंपीडियाण महिलाणं तं विज्जो ॥ २४ ॥ हुंकारं मोत्तूणं ताहिं सकोवं मए इमं भणियं । माए ! गेहगहिया इव किमसंबद्धं समुल्लवह ? ॥ २५ ॥ किं वावि अचित्तेणं विन्नैविएणं गुणो इमेणं तु । चित्तगओ नहि कत्थवि कोवि हु उप्पायए वाहिं ॥ २६ ॥ अह सिरिमईए भणियं तुह चित्तगओ इमो हु जेणेव । तेणेव य अच्चित्ता विहिया सुरसुंदरि ! तुमंति ॥ २७ ॥ दीहं नीससिऊणं ताहे सणियं मए समुल्लवियं । जइ एयंपि वियाणसि ता किं न संपाडसि झति ? ॥ २८ ॥ इय भणिऊय अहोमुहवयणा विलिहामि जाव महिवट्ठे । ताव य सहत्थतालं हसिउं तीए समुल्लविउं ॥ २९ ॥ तस्मात्तथा कुरु सुन्दर ! यथा एषा भवति विगतव्याधिका । गुरु- र्मदनामयसंपीडितानां महिलानां त्वं वैद्यः ॥ २४ ॥ हुङ्कारं मुक्त्वा तदा सकोपं मयेदं भणितम् । मा: ( मातः ) ! ग्रहगृहीतेव किमसंबद्धं समुल्लपत ? ॥ २५ ॥ किं वाऽपि अचित्तेन विज्ञप्तेन गुणोऽनेन तु । चित्रगतो नहि कुत्रापि कोऽपि हु उत्पादयते व्याधिम् ॥ २६ ॥ अथ श्रीमत्या भणितं तव चित्रगतोऽयं ह यैनेव । तेनैव चाचेतना विहिता सुरसुन्दरि ! त्वमिति ॥ २७ ॥ दीर्घं निश्वस्य तदा शनैर्मया समुल्लपितम् । यदि एतदपि विजानासि तस्मात्किं न संपादयसि झटिति ? ॥ २८ ॥ इति भणित्वा अधोमुखवदना विलिखामि यावद् महिपृष्ठम् । तावच्च सहस्ततालं हसित्वा तया समुल्लप्य ॥ २९ ॥ १. आमयः- रोगः | २. ग्रहगृहीता = भूताद्यावेशपीडिता । ३. अचितः - अचेतनः । ४. विज्ञप्तेन । सुरसुन्दरीचरित्रम् Jain Education International द्वादशः परिच्छेदः For Private & Personal Use Only ४६९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy