SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ इय नरवइणा भणिए पहसियवयणाए मज्झ जणणीए । भणिया सिरिमई गंतुं साहिजउ मज्झ धूयाए ॥ ३६ ॥ मा सुरसुंदरि ! इण्हि उव्वेवं कुणसु निययचित्तम्मि । सिद्धं समीहियं तुह इय भणिया सिरिमई ताहे ॥ ३७ ॥ मज्झ समीवे पत्ता सिट्ठो सव्वोवि पुव्ववुत्तंतो । अहयंपि हरिसियमणा मेणयं जाया समासत्था ॥ ३८ ॥ चिंतेमि कहय होही तं दियह जत्थ सो मए सक्खा । दट्टव्वो नयणुच्छवभूओ मणवल्लहो लोओ ? ॥ ३९ ॥ तस्संगमआसाए साहारंतीए माणसं निययं । तं चेव चित्तकम्मं आलिहमाणा य अणुदियहं ॥ ४० ॥ सुसिणिद्धसहिजणेणं तप्पावणसूयगेहिं वयणेहिं । जाव य कइवि दिणाई ठिया अहं संठविज्जंता ॥ ४१ ॥ इति नरपतिना भणिते प्रहृष्टवदनया मम जनन्या । भणिता श्रीमती गत्वा कथ्यतां मम दुहितुः ॥ ३६ ॥ मा सुरसुन्दरि ! इदानीमुद्वेगं कुरु निजचिते । सिद्धं समीहितं तवेति भणिता श्रीमती तदा ॥ ३७ ॥ मम समीपे प्राप्ता शिष्टः सर्वोऽपि पूर्ववृतान्तः । अहमपि हृष्टमना मनाग जाता समास्वस्था ॥ ३८ ॥ चिन्तयामि कदा भविष्यामि तं दिवसं यत्र स मया साक्षात् । द्रष्टव्यो नयनोत्सवभूतो मनोवल्लभो लोकः ? ॥ ३९ ॥ तत्सङ्गमाऽऽशया संधारयन्त्या मानसं निजकम् । तं चैव चित्रकर्म आलिखती चानुदिवसम् ॥ ४० ॥ सुस्निग्धसखीजनेन तत्प्रापणसूचकै-र्वचनैः । यावच्च कतिपयानि दिनानि स्थिताऽहं संस्थापयन्ती ॥ ४१ ॥ १. समीहितम्-इष्टम् । २. मनाक् । सुरसुन्दरीचरित्रम् द्वादशः परिच्छेदः ४७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy