SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ द्वादशः परिच्छेदः अह तत्थ सुवित्थिन्ने पसत्थवत्थोहविहियउल्लोचे । गंतुं नियवासगिहे पासुत्ता पवरसयणीए ॥ १ ॥ भणियाओ य सहीओ वच्चह सव्वाओ निययगेहेसु । मह कुणकुणाइ सीसं सीयंति य सव्वअंगाइं ॥ २ ॥ जरगहिंयव सरीरं ता सोविस्सं खणंतरं एगं । तत्तो य कुमुइणीए भणियं एवं करेसुत्ति ॥ ३ ॥ ईसिं हसिऊण तओ वज्जरियं सिरिमईए किं भगिणि ! । सहसा जायमसत्थं तुह देहं, कारणं भणसु ? ॥ ४ ॥ भणियं वसंतियाए सिरिमइ ! तं चेव वेज्जयं मुणसि । ता चिंतेसु सयं चिय रोगस्स निदाणमेयस्स ॥ ५ ॥ अथ तत्र सुविस्तीर्णे प्रशस्तवस्त्रौघविहितोल्लोचे । गत्वा निजवासगृहे प्रसुप्ता प्रवरशयनीये ॥ १ ॥ भणिताश्च सरव्योयो व्रजत सर्वा निजकगेहेषु । मम पीड्यते शीर्षं सीदन्ति च सर्वाङ्गानि ॥ २ ॥ जरगृहीतेव शरीरं तस्मात् स्वप्स्यामि क्षणान्तरमेकम् । ततश्च कुमुदिन्या भणितमेवं कुरु इति ॥ ३ ॥ ईषद्धसित्वा ततः कथितं श्रीमत्या किं भगिनि ! । सहसा जातमस्वस्थं तव देहं कारणं भण ? ॥ ४ ॥ भणितं वसन्तिकया श्रीमति ! त्वमेव वैद्यकं जानासि । तस्मात् चिन्तय स्वयमेव रोगस्य निदानमेतस्य ॥ ५ ॥ १.प्रशस्तवस्त्रोधविहितविताने; उल्लोचो-वितानम्। २. पीडयते । ३. अस्वस्थम्। ४. वैद्यकम्। १. मुणसि-जानासि । सुरसुन्दरीचरित्रम् द्वादशः परिच्छेदः - ४६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy