SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ अह कुमुइणीए भणियं एवं एयंति नत्थि संदेहो । ता सहि ! तुमंपि एवं चित्तं लिहिउं समब्भससु ॥ २४६ ॥ अप्पे पडं एयं पिवए ! जेण चित्तमब्भसइ । तुह भगिणी, अह तीए समप्पिओ कुमुइणीइ पडो ॥ २४७ ॥ संभासिउं ताहिं पियंवया सा तओ ममं उप्पइया नहग्गे । सहीहि जुत्ता बहुकेलियाहिं अहंपि पत्ता नियमंदिरम्मि ॥ २४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसोवि परिसमप्पइ पियंवयादंसणोत्ति नामेण । सुरसुंदरीकहाए एक्कारसमो परिच्छेओ ॥ २५० ॥ अथ कुमुदिन्या भणितमेवं एतदिति नास्ति सन्देहः । तस्मात् सखि ! त्वमपि एवं चित्रं लेखितुं समभ्यस्य ॥ २४६ ॥ अर्पय पटमेतं प्रियंवदे ! येन चित्रमभ्यस्यति । तव भगिनी, अथ तया समर्पितः कुमुदिन्याः पटः ॥ २४७ ॥ संभाष्य तदा प्रियंवदा सा ततो मामुत्पतिता नभोऽग्रे । सखीभिर्युक्ता बहुकेलिकाभिरहमपि प्राप्ता निजमंदिरे ॥ २४८ ॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः । रागाग्निद्वेषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽपि परिसमाप्यते प्रियंवदादर्शन इति नाम्ना । सुरसुन्दरीकथायाः एकादशः परिच्छेदः ॥ २५० ॥ ॥ एकादशः परिच्छेदः समाप्तः ॥ १. समभ्यस्स=अभ्यासं कुरु । २. केलिः - कीडा । ४६४ Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy