SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ भणियं च सिरिमईए एवं जो गरुयगुणगणावासो । सो तुह भायाऽवस्सं दट्ठवो होइ अम्हंपि ॥ २४० ॥ चित्तगएणवि ताव य आणंदो सहिजणस्स संजणिओ । इण्हि पच्चक्खंपि हु दंसिज्जओ अमयभूओ सो ॥ २४१ ॥ विहसियं पियंवयाए भणियं मा सहि ! समुच्छुगा होसु । विज्जाओ ताव साहउ पच्छा सव्वं करिस्सामो || २४२ ॥ अविय । जइ ताव कावि हु अहं ताऽवस्सं तस्स संगमेण सुहं । कायव्वं भगिणीए अणुकूलो जइ विही होही ॥ २४३ ॥ भणियं च मए ताव य एयाओ हवंतु अलियभणिरीओ । पियसहि ! तुमंपि संपइ असमंजसभासिणी जाया ॥ २४४ ॥ अइनिउणं किलं चित्त अम्हे कोऊहलेण पुलएमो । तुम्हे संढहिययाओ अन्नह सव्वं वियप्पेह ॥ २४५ ॥ भणितं च श्रीमत्या एवं यो गुरुकगुणगणावासः । । स तव भ्राताऽवश्यं दृष्टव्यो भवति अस्माकमपि ॥ २४० ॥ चित्रगतेनाऽपि तावच्च चानन्दः सखीजनस्य सञ्जनितः । इदानीं प्रत्यक्षमपि खलु दर्शनीयोऽमृतभूतः सः ॥ २४१ ॥ विहस्य प्रियंवदया भणितं मा सखि ! समुत्सुका भव । विद्यास्तावत् साध्यतु पश्चात् सर्वं करिष्यामः ॥ २४२ ॥ अपि च । यदि तावत् काऽपि खल्वहं तर्हि अवश्यं तस्य सङ्गमेन सुखम् । कर्तव्यं भगिन्याऽनुकूलो यदि विधिर्भविष्यति ॥ २४३ ॥ भणितं च मया तावच्चैता भवन्तु अलिकभणित्र्यः । प्रियसखे । त्वमपि संप्रति असमञ्जसभाषिणी जाता ॥ २४४ ॥ अतिनिपुणं किल चित्रं वयं कुतुहलेन पश्यामः । यूयम् शठहृदयाऽन्यथा सर्वं विकल्पयत ॥ २४५ ॥ १. अमृतभूतः । २. अलीकभणित्र्यः-मिथ्याभाषिण्यः । ३. सढो-शठः सद-विषमम् । सुरसुन्दरीचरित्रम् एकादशः परिच्छेदः ४६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy