SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ हंभो ! अलियपलाविणि ! दंसणमित्तंपि नत्थि एएण । कत्तो आसन्नत्तं जेण कया हं रई तुमए ? ॥ २३४ ॥ तीए भणियं मा सहि ! रूससु, दिट्ठम्मि जेण एयम्मि । चित्तम्मि रेई जाया तेण रैई तं मए भणिया ॥ २३५ ॥ भणियं च मए किंवा असमंजसभासिणीहिं एयाहिं । ताव य, पियंवए ! कहसु एस को वा तए लिहिओ ? ॥ २३६ ॥ भणियं पियंवाए भाया मह एस मयरकेउत्ति । रूवेण जो अणंगो सूरो चाई कलाकुसलो ॥ २३७ ॥ कइयावि चित्तफलए कइयावि पडम्मि तस्स पैडिरूवं । लिहिऊण मए अप्पा विणोईओ एत्तियं कालं ॥ २३८ ॥ संपइ पुण असमत्था सहिउं विरहं इमस्स चलिया हं । ता भगिणि ! मुंच वच्चामि जेण पासम्मि तस्सेव ॥ २३९ ॥ हंभो ! अलिकप्रलापिनि ! दर्शनमात्रमपि नास्त्येतेन । कुतोऽऽसन्नत्वं येन कृताऽहं रतिस्त्वया ? ॥ २३४ ॥ तया भणितं मा सखि ! रूष्य दृष्टे येनैतस्मिन् । चित्ते रति: ( सुखं ) जाता तेन रतिः त्वं मया भणिता ॥ २३५ ॥ भणितं च मया किंवाऽसमञ्जसभाषिणीभिः एताभिः । तावच्च, प्रियंवदे ! कथय एष कोवा त्वया लिखितः ? ॥ २३६ ॥ भणितं प्रियंवदया भ्राता ममैष मकरकेतुरिति । रूपेण योऽनङ्गः सूरस्त्यागी कलाकुशलः ॥ २३७ ॥ कदाचिदपि चित्रफलके कदापि पटे तस्य प्रतिरूपम् । लिखित्वा मयाऽऽत्मा विनोदितः एतावन्तं कालम् ॥ २३८ ॥ संप्रति पुनरसमर्था सोढुं विरहमस्य चलिताऽहम् । तस्मात् भगिनि ! मुञ्च व्रजामि येन पार्श्वे तस्यैव ॥ २३९ ॥ १. रुष्य = रोषं कुरु । २. रतिः सुखम् । ३. रतिः ५. प्रतिरूपम् = प्रतिबिम्बम् । ६. विनोदितः = आमोदितः । ४६२ Jain Education International = एकादशः परिच्छेदः For Private & Personal Use Only = कामपत्नी । ४. मया । सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy