SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ नाऊण मज्झ भावं वसंतियाए सहीइ संलत्तं । को एस तए लिहिओ पियंवए ! लोयणाणंदो ? ॥ २२८ ॥ भणियमह कुमुइणीए वसंतिए ! किं तुहित्थ पुच्छाए ? | कामिणिहिययाणंदो लिहिओ रइविरहिओ मयणो ॥ २२९ ॥ ईसिं हसिऊण तओ सिरिमइयाए सहीए संलत्तं । एत्तियकालं रइविरहिओ इमो आसि पंचसरो ॥ २३० ॥ संपइ रईए सहिओ एसो मयणोत्ति किं न पुलएसि ? | पयडा रईवि एसा आसना चेव एयस्स ॥ २३१ ॥ तं सोउं सव्वाहिं सहत्थतालं तु पहसिउं भणियं । एवं एयं सिरिमइ ! सम्मं हि विणिच्छियं तुमए ॥ २३२ ॥ अह लद्धचेयणाए विनाया हंति जायलज्जाए । आगारं विणिगूहिय सकोवमेवं मए भणियं ॥ २३३ ॥ ज्ञात्वा मम भावं वसंतिक्या सख्या संलप्तम् । क एष त्वया लिखितः प्रियंवदे ! लोचनानन्दः ? ॥ २२८ ॥ भणितमथ कुमुदिन्या वसंतिके ! किं तवात्र पृच्छायाम् ?। कामिनीहृदयाऽऽनन्दो लिखितो रतिविरहितो मदनः ॥ २२९ ॥ इषद्धसित्वा ततः श्रीमत्या सख्या संलप्तम् । एतावत्कालं रतिविरहितोऽयमासीत् पञ्चशरः ॥ २३० ॥ .संप्रति रत्या सहित एष मदन इति किं न पश्यसि ? । प्रकटा रत्यपि एषाऽऽसन्ना चैवैतस्य ॥ २३१ ॥ तं श्रुत्वा सर्वाभिः सहस्ततालं तु प्रहस्य भणितम् ।। एवमेतद् श्रीमति ! सम्यग्धि विनिश्चितं त्वया ॥ २३२ ॥ अथ लब्धचेतनया विज्ञाताऽहमिति जातलजया । आकारं विनिगृह्य सकोपमेवं मया भणितम् ॥ २३३ ॥ १. तए त्वया । २. तुह+इत्थ-तवात्र । सुरसुन्दरीचरित्रम् एकादशः परिच्छेदः ४६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy