SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ चित्तपडे किं अच्छइ लिहियं, चित्तम्मि कोउगं मज्झ । ता दंसिज्जउ एयं जइ जोग्गं दंसिउं भगिणि ! ॥ २२२ ॥ युग्मम् ॥ वियसियमुहाइ तीए पसारिउं दंसिओ पडो अह । भणियं च तीइ इसो मए सहत्थेण लिहिउत्ति ॥ २२३ ॥ तत्थ य पडम्मि लिहियं दट्ठूणमणंगसंनिभं तरुणं । अमएणव सित्ता हं जाओ हिययस्स आणंदो ॥ २२४ ॥ चिरपरिचियव्व दिट्ठो दिट्ठी आणंदबाहपsिहत्था । जाया सव्वसरीरे समुट्ठिओ बहलरोमंचो ॥ २२५ ॥ फुरफुरियं अहरेणं उल्लसियं भुयलयाहिं सहसति । ऊससियं च थणेणं थरहरियं ऊरुजुयलेणं ॥ २२६ ॥ सुत्ताव मुच्छिया इव मत्ता इव विगयचेयणा जाया । सोहग्गमंदिरं तं दट्ठूणं चित्तलिहियंपि ॥ २२७ ॥ चित्रपटे किमास्ते लिखितम्, चित्ते कौतुकं मम । तस्मात् दर्श्यतामेतद् यदि योग्यं दर्शयितुम् भगिनि ! ॥ २२२ ॥ युग्मम् ॥ विकसितमुखया तया प्रसार्य दर्शितः पटोऽस्माकम् । भणितं च तया एष मया स्वहस्तेन लिखित इति ॥ २२३ ॥ तत्र च पटे लिखितं दृष्ट्वाऽनङ्गसंनिभं तरुणम् । अमृतेनेव सिक्ताऽहं जातो हृदयस्याऽऽनंदः ॥ २२४ ॥ चिरपरिचित इव दृष्टो दृष्टिरानन्दबाष्पप्रतिहस्तः । जाता सर्वशरीरे समुत्थितो बहलरोमाञ्चः ॥ २२५ ॥ स्फुरस्फुरितमधरेणोल्लसितं भुजलताभिः सहसेति । उश्वसितं च स्तनाभ्यां कम्पितं उरुयुगलेन ॥ २२६ ॥ सुप्तेव मूर्च्छितेव मत्तेव विगतचेतना जाता । सौभाग्यमंदिरं तं दृष्ट्वा चित्रलिखितमपि ॥ २२७ ॥ १. पsिहत्थो = पूर्ण: । ४६० Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy