SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ अंबाए मज्झ पुव्विं वज्जरियं आसि, मज्झ लहुभगिणी । भूमिचरमित्तस्स उ रन्नो मह भाउणा दिन्ना ॥ २१६ ॥ ता माउसियाधूया भगिणी तं होसि मज्झ चंदमुहि ! । इय जंपिऊण दिन्नं तीए मह साइयं गरुयं ॥ २१७ ॥ तत्तो य मए भणियं आगच्छसु भगिणि ! मज्झ गेहम्मि । बंधुजणवच्छलाए अंबाए दंसणं कुणसु ॥ २१८ ॥ भणियं पियंवयाए पिक्खिस्सं माउसिं पडिनियत्ता । कारणवसेण संपइ गच्छिस्सं भाउयसमीवं ॥ २१९ ॥ इत्थत्थे निब्बंधं मा काहिसि उच्छुगा अहं इहि । तत्तो य मए भणियं एवंति य किंतु पुच्छामि ॥ २२० ॥ किंचिवि, तं मह साहसु, तीए भणियं तु पुच्छ, साहेमि । भणियं च मए भद्दे ! कक्खाए गोविए एत्थ ? ॥ २२१ ॥ अम्बया मम पूर्वं कथितमासीत्, मम लघुभगिनी । भूमिचरमित्रस्य तु राज्ञो मम भ्रात्रा दत्ता ॥ २१६॥ तस्मात् मातृष्वसादुहिता भगिनी त्वं भवसि मम चन्द्रमुखि ! | इति जल्पित्वा दत्तं तया मम सत्कारं गुरुकम् ॥ २१७ ॥ ततश्च मया भणितं आगच्छ भगिनि ! मम गेहे । बन्धुजनवत्सलाया अम्बाया दर्शनं कुरु ॥ २१८ ॥ भणितं प्रियंवदया प्रेक्षिष्ये मातृष्वसारं प्रतिनिवृत्ता । कारणवशेन संप्रति गमिष्यामि भ्रातृसमीपे ॥ २१९ ॥ अत्रार्थे निर्बन्धं मा करिष्यसि उत्सुकाऽहमिदानीम् । ततश्च मया भणितमेवमिति च किन्तु पृच्छामि ॥ २२० ॥ किञ्चिदपि त्वं मम कथय तया भणितं तु पृच्छ, कथयामि । भणितं च मया भद्रे ! कक्षायां गोपितेऽत्र ? ॥ २२९ ॥ १. मातृष्वसृदुहिता । २. साइयं = सत्कारः । ३. माउसी = मातृष्वसा । ४. कक्खा = कक्षा । सुरसुन्दरीचरित्रम् Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only ४५९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy