SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ तत्तो चितंतीए लहुमेव मए तयं पयं लद्धं । लहिऊण तीए सिटुं भवइ इमं किं नु एवंति ? ॥ २१० ॥ वियसियमुहकमलाए तीए भणियं सुलु उवलद्धं । चलणेसु निवडिऊणं भणियं मह होसि तं गुरुणी ॥ २११ ॥ जीए विज्झा दिन्ना, ता मह साहेसु तुज्झ किं नाम ? । एत्थ पुरम्मी कस्स व धूया तं सुकयपुन्नस्स ? ॥ २१२ ॥ मज्झ सहीए भणियं भद्दे ! नरवाहणस्स नरवइणो । रयवणइदेवीए धूया सुरसुंदरी एसा ॥ २१३ ॥ अच्चब्भुयगुणनियरा किं न सुया सयललोयविक्खाया । विजाहरधूयाए धूया सुरसुंदरी भद्दे !? ॥ २१४ ॥ एवं तीए वयणं सोऊणं हरिसबाहपुण्णच्छी । गहिऊण मम कंठे पियंवया भणिउमाढत्ता ॥ २१५ ॥ ततश्चिन्तयन्त्या लघुएव मया तत् पदं लब्धम् । लब्ध्वा तस्याः शिष्टं भवतीदं किन्नु एवमिति ? ॥ २१० ॥ विकसितमुखकमलया तया भणितं तु सुट्ठपलब्धम् । चरणयो-र्निपत्य भणितं मम भवसि त्वं गुरुणी ॥ २११ ॥ यस्या विद्या दत्ता तर्हि मम कथय तव किं नाम ? । अत्र पुरे कस्य वा दुहिता त्वं सुकृतपुण्यस्य ? ॥ २१२ ॥ मम सख्या भणितं भद्रे ! नरवाहनस्य नरपतेः । रत्नवतीदेव्याः दुहिता सुरसुन्दरी एषा ॥ २१३ ॥ अत्यद्भूतगुणनिकरा किं न श्रुता सकललोकविख्याता । विद्याधरदुहितरि दुहिता सुरसुंदरी भद्रे ! ? ॥ २१४ ॥ एवं तस्या वचनं श्रुत्वा हर्षबाष्पपूर्णाक्षी । गृहीत्वा माम् कण्ठे प्रियंवदा भणितुमारब्धा ॥ २१५ ॥ १. निपत्य । २. अत्यद्भुतगुणानां निकरः-समूहो यस्यां सा । ३. श्रुता । ४. हर्षबाष्पपूर्णाक्षी । ४५८ एकादशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy