SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ अहिणवपढियत्तणओ विज्जाए कहवि मज्झ पयमेगं । पैम्हुट्टमन्नाए तेण य न चएमि उप्पइउं ॥ २०४ ॥ तं जं तुमए पुट्टं तं एवं साहियं सुयणु ! तुज्झ । विज्जावयस्स भंसें सट्ठाणं कहणु पाविस्सं ? ॥ २०५ ॥ पुणरुत्तंपि हु पढिए संभरइ न मज्झ तं पयं कहवि । उत्तट्ठमयसिलिंबच्छि ! तेणमहमाउलाजाया ॥ २०६ ॥ तत्तो य मए भणियं पियंवए ! अत्थि तीइ विज्जाए । एसो कप्पो जं किल साहिज्जइ हंदि ! अन्नस्स ! ॥ २०७ ॥ भणियं प्रियंवाए साहिज्जइ नत्थि कोवि दोसोत्ति । जइ एवं ता साहसु मा (मे) कहवि पयं उवलभिज्जा ॥ २०८ ॥ एवं च मए भणिए समाणसिद्धित्ति तीइ भणिऊण । ठाऊण कन्नमूले पढिया सणियं तु सा विज्जा ॥ २०९ ॥ अभिनवपठितत्वतो विद्यायाः कथमपि मम पदमेकम् । विस्मृतमधन्ययास्तेन च न शक्नोमि उत्पतितुम् ॥ २०४ ॥ तद् यत्त्वया पृष्टं तदेतद् कथितं सुतनो ! तव । विद्याव्रतस्य भ्रंसे स्वस्थानं कथं नु प्राप्स्यामि ? ॥ २०५ ॥ पुनरुक्तमपि खलु पठिते संस्मरति न मम तं पदं कथमपि उत्रस्तमृगशावाक्षि ! तेनाऽहमाकुला जाता ॥ २०६ ॥ ततश्च मया भणितं प्रियंवदे ! अस्ति तस्या विद्यायाः । एष कल्पो यत्किल कथ्यते हन्दि ! अन्यस्य ॥ २०७ ॥ भणितं प्रियंवदया कथ्यते नास्ति कोऽपि दोष इति । यद्येवं तर्हि कथय माम् कथमपि पदमुपलभ्यताम् ॥ २०८ ॥ एवं च मयि भणिते समानसिद्धिरिति तस्या भणित्वा । स्थापयित्वा कर्णमूले पठिता शनैस्तु सा विद्या ॥ २०९ ॥ १. अभिनवपठितत्वः=नूतनाभ्यासवशतः । २. पम्हुठ्ठे - विस्मृतम् । ३. अहन्ना=अधऱ्या = हतभाग्येति यावत् । ४. भ्रंशः नाश: । ५. उत्रस्तमृगशावाक्षि 2 सिलिंबो - शिशुः । ६. उपलभ्यताम् । सुरसुन्दरीचरित्रम् Jain Education International = एकादशः परिच्छेदः For Private & Personal Use Only ४५७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy