SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ इण्हिं वरस्स उचिया जाया एसत्ति ता महं कहसु । को अणुरूवो पुरिसो इमीए सुकुलप्पसूओ य? || १२४ ॥ मइसागरेण भणियं देवो च्चिय एत्थ जाणए उचियं । तत्तो रन्ना भणियं एवं मे फुरई चित्तम्मि ॥ १२५ ॥ कीरइ सयंवरो इह हक्कारिजंतु सव्वरायाणो । जो चेव हिययइट्ठो तं चेव वरेई जेणेसा ॥ १२६ ॥ मइसागरेण भणियं जं देवो आणवेइ तं किच्वं । नवरि संयंवरकरणं संपइ उचियं न काउं जे ॥ १२७ ॥ सव्वेवि निवा जैइया आयत्ता होंति एगनरवइणो । तदणुन्नाएण तया सयंवरो होइ कायव्वो ॥ १२८ ॥ एगस्स जओ वरणे सेसाणं सो निवारगो होइ । संपइ पुण रायाणो नरिंद ! सव्वेवि अहमिंदा ॥ १२९ ॥ इदानीं वरस्योचिता जातैषा इति तस्माद् माम् कथय । कोऽनुरुपः पुरुषोऽस्याः सुकुलप्रसूतश्च ॥ १२४ ॥ मतिसागरेण भणितं देवश्चैवात्र जानीते उचितम् । ततो राज्ञा भणितम् - एवं मे स्फुरति चिते ॥ १२५ ॥ क्रियते स्वयंवर इहाऽऽकारयन्तु सर्वराजानः । य एव हृदयेष्टस्तमेव वरिष्यति येनैषा ॥ १२६ ॥ मतिसागरेण भणितं - यत् देव आज्ञापयति तत् कृत्यम् । नवरं स्वयंवरकरणं संप्रत्युचितं न कर्तुं ये ॥ १२७ ॥ सर्वेऽपि नृपाः यदाऽऽयता भवन्ति एकनरपतेः । तदनुज्ञया तदा स्वयंवरो भवति कर्तव्यः ॥ १२८ ॥ एकस्य यतो वरणे शेषानां स निवारको भवति । संप्रति पुनर्राजानों नरेन्द्र ! सर्वेऽपि अहमिन्द्राः ॥ १२९ ॥ १. आनन्तर्येऽव्ययम् । २. पादपूरणेऽव्ययमिदम् । ३. यदा । २२ प्रथमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy