SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ता ताणमेगवरणे सेसा सव्वेवि सत्तुणो होति । न य सक्का संगामे जिणिउं सव्वेवि एगेण ॥ १३० ॥ ता अलमिमिणा नरवर ! विग्गहमूलेणणत्थबहुलेण । कमलावईसयंवरकरणेण एत्थ पत्थावे ॥ १३१ ॥ तत्तो रण्णा भणियं कस्सेसा तैरिहि भद्द! दायव्वा । को व इमीए इट्ठो मणस्स इह कह णु नायव्वं ? ॥ १३२ ॥ जस्स व तस्स व रन्नो दायव्वा न य मए निययभगिणी । दिना होइ सुदिना जस्स, इमा तस्स दायव्वा ॥ १३३ ॥ एवं च जाव जंपइ राया मइसागरेण सह तत्थ । ताव य दुवारपालो पणामपच्चुट्ठिओ भणइ ॥ १३४ ॥ अटुंगनिमित्तविऊ भूयभविस्सत्थपयडणपैडिट्ठो । सुमईनामो इहई समागओ देव! नेमित्ती ॥ १३५ ॥ तस्मात्तेषामेकवरणे शेषाः सर्वेऽपि शत्रवो भवन्ति । न च शक्याः संग्रामे जेतुं सर्वेऽप्येकेन ॥ १३० ॥ तस्मादलमनेन नरवर ! विग्रहमूलेनानर्थबहुलेन । कमलावतीस्वयंवरकरणेनाऽत्र प्रस्तावे ॥ १३१ ॥ ततो राज्ञा भणितं - कस्यैषा तर्हि भद्र ! दातव्या । को वाऽस्या इष्टो मनस इह कथं नु ज्ञातव्यम् ॥ १३२ ॥ यस्य वा तस्य वा राज्ञो दातव्या न च मया निजभगिनी । दत्ता भवति सुदत्ता यस्येयं तस्य दातव्या ॥ १३३ ॥ एवञ्च यावज्जल्पति राजा मतिसागरेण सह तत्र । तावच्च द्वारपालः प्रणामप्रत्युत्थितो भणति ॥ १३४ ॥ अष्टाङ्गनिमित्तविद्भूतभविष्यार्थप्रकटनपटिष्ठः । सुमतिनामाऽत्र समागतो देव ! नैमित्तिकः ॥ १३५ ॥ १. अनर्थबहुलेन । २. तर्हि । ३. पटिष्ठ-चतुर : । सुरसुन्दरीचरित्रम् प्रथमः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy