SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सिरिकंताए समयं सिणेहसाराए रायधूयाए । वोलीणो बहुकालो नाणाविहकीडणरयाए ॥ ११८ ॥ कमसो वटुंतीओ तियसाण वि पत्थणिजरूवाओ । पत्ताओ पढमजोव्वणमणंगसिंगारआवासं ॥ ११९ ॥ अह अन्नया य राया मइसागरसागरेहि संजुत्तो । अत्थाणमंडवम्मी आसीणो अच्छई जाव ॥ १२० ॥ नियसहियणसंजुत्ता ताव य कमलावई तहिं आया । भूसणपसाहिअंगी गेंदुयकीलाए कीलंती ॥ १२१ ॥ अह सा भगिणी रन्ना पीईए निवेसिया निउच्छंगे । तत्तो दटुं तीए रूवं तह जोव्वणमुदग्गं ॥ १२२ ॥ भणिओ रन्ना मंती मइसागर ! तइय पव्वयंतेण । ताएण अहं भणिओ भगिणी ठाणम्मि दायव्वा ॥ १२३ ॥ श्रीकान्त्या समकं स्नेहसाराया राजदुहितुः । अतिक्रान्तो बहुकालो नानाविधक्रीडारक्तायाः ॥ ११८ ॥ क्रमशः वर्धमाने त्रिदशानामपि प्रार्थनीयरूपे । प्राप्ते प्रथमयौवनाऽनङ्गशृङ्गारावासम् ॥ ११९ ॥ अथ अन्यदा च राजा मतिसागरसागरैस्संयुक्तः । आस्थानमण्डपेऽऽसीनाऽऽस्ते यावत् ॥ १२० ॥ निजसखीजनसंयुक्ता तावच्च कमलावती तत्राऽऽयाता । भूषणप्रसाधिताङ्गी कन्दुकक्रीडया क्रीडन्ती ॥ १२१ ॥ अथ सा भगिनी राज्ञा प्रीत्या निवेशिता निजोत्सले । ततो दृष्ट्वा तस्याः रूपं तथा यौवनमुदग्रम् ॥ १२२ ॥ भणितो राज्ञा मन्त्री मतिसागर ! तदा प्रवजता । तातेनाऽहं भणितो भगिनी स्थाने दातव्या ॥ १२३ ॥ १. अतिक्रान्तः । २. आस्ते । ३. निउच्छंगे-निजोत्सङ्गे । ४. तदा प्रव्रजता-दीक्षां गृह्णता। सुरसुन्दरीचरित्रम् प्रथमः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy