SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ नरवाहणोवि राया रजं पालेइ पणयपडिवक्खं । चिट्ठइ कन्नतेउरमज्झे कमलावइ वि सुहं ॥ ११२ ॥ एत्तो य तम्मि नयरे निवसइ वणिओ उ सागरो नाम । रन्नो बार्लसवयंसो जिणवयंणे गाढमणुरत्तो ॥ ११३ ॥ सिरिमइनामा भज्जा अइप्पिया तस्स सीलसंपन्ना । सिरिदत्तो से पुत्तो सिरिकंता तहय दुहियत्ति ॥ ११४ ॥ सिरिकंता अणुदियहं वच्चई कमलावईए पासम्मि । जाया य गरुयपीई अन्नोन्नं ताण दोण्हंपि ॥ ११५ ॥ इत्थीजणजोगाओ गहियाओ कलाओ बालभावेवि । सगलकलानिउणस्स उ पासम्मि सुमित्तसेणस्स ॥ ११६ ॥ रायदुहियाए समयं चित्ताईयाहि विविहकीलाहिं । सिरिकंता कीलेत्ता विगालसमयम्मि एइ गिहं ॥ ११७ ॥ नरवाहनोऽपि राजा राज्यं पालयति प्रणत (प्रनय) प्रतिपक्षः । तिष्ठति कन्याऽन्तःपुरमध्ये कमलावत्यपि सुखम् ॥ ११२ ॥ इतश्च तस्मिन्नगरे निवसति वणिक् तु सागरो नामा । राज्ञो बालवयस्यो जिनवचने गाढमनुरक्तः ॥ ११३ ॥ श्रीमतीनाम्नी भार्याऽतिप्रिया तस्य शीलसंपन्ना । श्रीदत्तस्तस्यपुत्रः श्रीकान्ता तथा च दुहितेति ॥ ११४ ॥ श्रीकान्ताऽनुदिवसं व्रजति कमलावत्याः पार्थे । जाता च गुरुप्रीतिः, अन्योन्यं तयो- र्द्वयोरपि ॥ ११५ ॥ स्त्रीजनयोग्या गृहीता: कला: बालभावेऽपि । सकलकलानिपुणस्य तु पार्श्वे सुमित्रसेनस्य ॥ ११६ ॥ राजदुहित्रा समकं चित्रादीभिर्विविधक्रीडाभिः । श्रीकान्ता क्रीडित्वा विकालसमय एति गृहम् ॥ ११७ ॥ १. बालवयस्यो बालमित्रम् । प्रथमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy