________________
तो भइ चित्तसेणो निसुणसु नरनाह ! एत्थ परमत्थं । चित्तगरसधारी समागओ जेण अहमेत्थ ॥ १०६ ॥ अत्थेत्थ कुसग्गपुरं सुपसिद्धं चैव देवपायाणं । नयरगुणोहुववेयं धणधन्नसमिद्धजणकलियं ॥ १०७ ॥ पणइजणपूरियासो राया घणवाहणोत्ति तत्थासि । पाणप्पिया से देवी वसन्तसेणत्ति नामेण ॥ १०८ ॥ ताण य पत्तो नरवाहणोत्ति नामेण उक्कडपयावो । कमलावइत्तिनामा धूयोअच्वंतरूववई ॥ १०९ ॥ अह अन्नया य राया दाउ नरवाहणस्स नियरज्जं । कमलावई य भगिणी अणुरूववरस्स दायव्वा ॥ ११० ॥ इय भणिऊण पुत्तं सुगुरुसमीवम्मि जायसंवेगो । संसारुच्छेयकरं सामन्नं उवगओ विहिणा ॥ १११ ॥
ततो भणति चित्रसेनः निश्रृणु नरनाथ ! अत्र परमार्थम् । चित्रकारवेषधारी समागतो येन अहमत्र ॥ १०६ ॥ अस्त्यत्र कुशाग्रपुरं सुप्रसिद्धं चैव देवपादानाम् । नगरगुणौघोपपेतं धनधान्यसमृद्धजनकलितम् ॥ १०७ ॥ प्रणयिजनपूरिताशी राजा घनवाहन इति तत्राऽऽसीत् । प्राणप्रिया तस्य देवी वसन्तसेनेति नाम्ना ॥ १०८ ॥ तयोश्च पुत्रो नरवाहन इति नाम्नोत्कटप्रतापः । कमलावतीति नाम्नी दुहिताऽत्यन्तरूपवती ॥ १०९ ॥ अथान्यदा च राजा दत्त्वा नरवाहनस्य निजराज्यम् । कमलावती च भगिन्यनुरूपवरस्य दातव्या ॥ ११० ॥ इति भणित्वा पुत्रं सुगुरुसमीपे जातसंवेगः । संसारोच्छेदकरं श्रामण्यमुपगतो विधिना ॥ १११ ॥
१. प्रणयिजन:-अर्थिसमुदयः । २. धूया - दुहिता - पुत्री |
सुरसुन्दरीचरित्रम्
Jain Education International
प्रथमः परिच्छेदः
For Private & Personal Use Only
१९
www.jainelibrary.org