SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ भो ! भो ! भद्दा ! नाहं दुट्ठो ता मा मुहा कैयत्थेह । तत्तो य तेहिं भणियं कहं न दुट्ठो तुमं पाव !? ॥ १०० ॥ कम्मणकयं हि चित्तं पेयंसियं कीस राइणो तुमए ? | तह मुच्छियम्मि देवे वियसियवयणो य किं जाओ ? ॥ १०१ ॥ ता कहसु केण रण्णो वहणत्थं पेसिओ तुमं पाव! ? । तो भणइ चित्तसेणो अँक्खिस्सं तुम्ह सव्वंपि ॥ १०२ ॥ रन्नो अब्भुदयत्थं समागओ न उण दुट्ठबुद्धीए । ऍमाइ भणतोवि हु बद्धो सो रायपुरिसेहिं ॥ १०३ ॥ एत्थंतरम्मि राया गयमुच्छो सेत्थचेयणो जाओ । अह नरवइणा भणियं मुंचह भो ! चित्तगरमेयं ॥ १०४ ॥ उच्छोडियबंधो सो रन्ना भणिओ य भद्द ! उवविससु । आइक्खसु मह सच्चं केण तुमं पेसिओ एत्थ ? ॥ १०५ ॥ भो ! भो ! भद्राः ! नाऽहं दुष्टस्तस्मात्मा मुधा कदर्थयत । ततश्च तैर्भणितं कथं न दुष्टस्त्वं पाप ? ॥ १०० ॥ - कार्मणकृतं हि चित्रं प्रदर्शितं कस्माद्राज्ञस्त्वया । तथा मूर्च्छिते देवे विकसितवदनश्च किं जातः ॥ १०१ ॥ तस्माद् कथय केन राज्ञो वधनार्थं प्रेषितस्त्वं पाप ! । ततो भणति चित्रसेन आख्यास्यामि युष्मान् सर्वमपि ॥ १०२ ॥ राज्ञोऽभ्युदयार्थं समागतो न पुनर्दुष्टबुद्धया । एवमादि भणन्नपि खलु बद्धस्स राजपुरुषैः ॥ १०३ ॥ अत्रान्तरे राजा गतमूर्च्छः स्वस्थचेतनो जातः । अथ नरपतिना भणितं मुञ्चत भोः ! चित्रकारमेतम् ॥ १०४ ॥ उच्छोटितबन्धस्स राज्ञा भणितश्च भद्र ! उपविश । आचक्ष्व मम सत्यं केन त्वं प्रेषितोऽत्र ॥ १०५ ॥ १. कदर्थयत । २. प्रदर्शितम् । ३. अख्यास्यामि । ४. एवमादि । ५. स्वस्थचेतनः । १८ Jain Education International प्रथमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy