SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ एवं चिंतेंतस्स य वम्महसरगोयरम्मि पडियस्स । वीर्सरिओ से अप्पा चित्तेऽवक्खित्तचित्तस्स ॥ ९४ ॥ तत्तो खणंतराओ संमीलियलोयणो अमरकेऊ । सीहासणाउ पडिओ मुच्छाए परवसो सहसा ॥ ९५ ॥ हा! हा! हत्ति भणंता अत्थाणगया समुट्ठिया लोया । वीयंति वीयणेहिं सीयलसलिलेणं सिंचंति ॥ ९६ ॥ वयणे खिवंति खिप्प कप्पूरं तह मलेंति अंगाई । तं दटुं चित्तसेणो पहसियवयणो दढं जाओ ॥ ९७ ॥ रे! रे! कोवि हु पावो अहिमररूवेण आगओ एसो । कम्मणगारी जेणिह विमोहिओ अम्ह सामित्ति ॥ ९८ ॥ तालेह हणह वंधह एवं भयंतेहिं अंगरक्खेहिं । गहिओ सो हम्मंतो एवं भणिउं समाढत्तो ॥ ९९ ॥ एवं चिन्तयतश्च मन्मथशरगोचरे पतितस्य । विस्मृतस्तस्याऽऽत्मा चित्रेऽवक्षिप्तचित्तस्य ॥ ९४ ॥ तत: क्षणान्तरतः संमीलितलोचनोऽमरकेतुः । सिंहासनात्पतितो मूर्च्छया परवशः सहसा ॥ १५ ॥ हा ! हा ! हतेति भणन्त आस्थानगता: समुत्थिता लोकाः । वीजयन्ति व्यञ्जनैः शीतलसलिलेन सिञ्चन्ति ॥ ९६ ॥ वदने क्षिपन्ति क्षिप्रं कर्पूरं तथा मर्दयन्ति अङ्गानि । तद्दष्ट्वा चित्रसेनः प्रहृष्टवदनो दृढं जातः ॥ ९७ ॥ अरे ! अरे ! कोऽपि खलु पापोऽभिमररूपेणऽऽगत एषः । कार्मणकारी येनेह विमोहितोऽस्माकं स्वामीति ॥ १८ ॥ ताडयत हत बध्नीत एवं भणभिरङ्गरक्षकैः । गृहीत स हन्यमानः, एवं भणितुं समारब्धः ॥ ९९ ॥ १. वम्महो मन्मथः । २. विस्मृतः । ३. अभिमरो धनादिलोभतो मरणभयरहितं साहसकर्मकारी । ४. हम्मंतो-हन्यमानः । ५. समाढत्तो-समारब्धः । सुरसुन्दरीचरित्रम् प्रथमः परिच्छेदः १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy