SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ हरिणिव्व जूहभट्ठा सतरलतारं दिसाओ पुलयंती । भणिया मए सुमहुरं कीस तुमं सुयणु ! बीहेसि ? ॥ १२० ॥ मा भद्दे ! कुणसु भयं थैवंपि, जणयनिविसेसो हं । कासि तुमं कत्तो वा इह पडिया मज्झ साहेसु ? ॥ १२१ ॥ अविय । सग्गाओ निवडिया किं सावप्पहया सुरंगणा तं सि । किं वावि भट्ठविजा विज्जाहरबालिया सुयणु ! ? ॥ १२२ ॥ तुहरूवदंसणुप्पन्नहरणबुद्धिस्स नहपयट्टस्स । विज्जाहरस्स कस्सवि किंवा हत्थाओ पब्भट्ठा ? ॥ १२३ ॥ साहेसु सुयणु ! एवं महंतकोऊहलं इमं मज्झ । नीसाहारा कह नहयलाओ पडिया इहुज्जाणे ? ॥ १२४ ॥ इय सा भणिया भूनाह ! मज्झ पडिउत्तरं अदाऊण । गुरुदुक्खसूयणपरं अंसुजलं मोत्तुमारद्धा ॥ १२५ ॥ हरिणीव यूथभ्रष्टा सतरलतारं दिशः पश्यन्ती भणिता मया सुमधुरं कस्मात्त्वं सुतनो ! बिभेषि ? ॥ १२० ॥ जनकनिर्विशेषोऽहम् । मा भद्रे ! कुरु भयं स्तोकमपि, खलु काऽसि त्वं कुतो वेह पतिता मम कथय ? ॥ १२१ ॥ अपि च । स्वर्गतो निपतिता किं शापप्रहता सुराङ्गना त्वमसि । किं वाऽपि भ्रष्टविद्या विद्याधरबालिका सुतनो ! ? ॥ १२२ ॥ तवरूपदर्शनोत्पन्नहरणबुद्धे-र्नभःप्रवृत्तस्य । विद्याधरस्य कस्याऽपि किं वा हस्ताद् प्रभ्रष्टा ? ॥ १२३ ॥ कथय सुतनो ! एतद् महत्कुतुहलमिदं मम । निःसाधारा कथं नभोतलात्पतितेहोद्याने ? ॥ १२४ ॥ इति सा भणिता भूनाथ ! मम प्रत्युत्तरमदत्त्वा । गुरुदुःखसूचनपरमश्रुजलं मोक्तुमारब्धा ॥ १२५ ॥ १. पश्यन्ती । २. थेवं = स्तोकम् । ३. शापप्रहता । सुरसुन्दरीचरित्रम् Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only ४४३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy