SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ मरणे उवट्ठिएवि हु सीलं संरक्खियंति तुट्ठमणा । अप्पाणं सेकयत्थं मत्रंता सुरहभयमुक्का ॥ ९० ॥ गाढं छुहाभिभूया चत्तारि दिणाणि एत्थ कूवम्मि । परिचत्तजीवियासा ठिया अहं सरणपरिहीणा ॥ ९१ ॥ अज पुण कलयलेण सिबिरं आवासियंति नाऊण । सुरहासंकाए पुणो समाउला नाह ! संजाया ॥ ९२ ॥ तत्तो कूवपविटुं तुम्ह नरं पासिऊण सुठुयरं । भीयाइ पुच्छियाइवि न उत्तरं किंचि मे दिन्नं ॥ ९३ ॥ पुणरवि य तुम्ह नामं सोऊणं विगयअन्नआसंका । हरिसभरनिब्भरंगी उत्तरिया देव ! कूवाओ ॥ ९४ ॥ एयं मएऽणुभूयं सरणविहुणाए तुम्ह विरहम्मि । निसुएण जेण जायइ दुक्खं पासट्ठियाणंपि ॥ ९५ ॥ मरणे उपस्थितेऽपि खलु शीलं संरक्षितमिति तुष्टमना । आत्मानं स्वकृतार्थं मन्यमाना सुरथभयमुक्ता ॥ ९० ॥ गाढं क्षुधाभिभूता चत्वारि दिनानि अत्र कूपे । परित्यक्तजीविताशा स्थिताऽहं शरणपरिहीना ॥ ९१ ॥ अद्य पुनः कलकलेन शिबिरमावासितमिति ज्ञात्वा । सुरथाऽऽशङ्क्या पुन: समाकुला नाथ ! सञ्जाता ॥ ९२ ॥ ततः कूपप्रविष्टं युस्माकं नरं दृष्ट्वा सुष्ठुतरम् । भीतायां पृष्टायामपि नोत्तरं किञ्चित् मया दत्तम् ॥ ९३ ॥ पुनरपि च युस्माकं नाम श्रुत्वा विगताऽन्याऽऽशङका । हर्षभरनि ताङ्गी उत्तरिता देव ! कूपात् ॥ ९४ ॥ एतद्मयाऽनुभूतं शरणविहूणया युस्माकं विरहे । निःश्रुतेन येन जनयति दुःखं पार्श्वस्थितानामपि ॥ ९५ ॥ १. स्वकृतार्थम् । ४३८ एकादशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy