SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ इय कमलावइभणियं आयन्निय अमरकेउनरनाहो । बाहजलाविलनयणो गुरुसोगो भणिउमाढत्तो ॥ ९६ ॥ किं देव ! इत्थ कीरइ सकम्मवसयाण नवरि जीवाण । जायंति दूसहाइं दुक्खाइं एत्थ संसारे ॥ ९७ ॥ सकयं सुहमसुहं वा इक्को अणुहवइ विविहजोणीसु ।। माया पिया य भत्ता बंधुजणो वावि न हु सरणं ॥ ९८ ॥ रागद्दोसवसाए असुहफलं आसि जं कयं कम्मं । तस्स वसाओ सुंदरि ! संपत्ता वसणरिंछोली ॥ ९९ ॥ एवं गएवि जं देवि ! एत्थ कूवम्मि निवडिया एवं ।। संपत्ता तं मन्ने अननपुण्णोदओ कोवि ॥ १०० ॥ पडिकूडकारिणावि हु विहिणा विहियं तु एत्तियं लटुं । जं अक्खयदेहाए तुमए सह संगमो विहिओ ॥ १०१ ॥ इति कमलावतीभणितमाकर्ण्य अमरकेतुनरनाथः । बाष्पजलाविलनयनो गुरुशोको भणितुमारब्धः ॥ ९६ ॥ किं देव ! अत्र क्रियते सकर्मवशगानां नवरं जीवानाम् । जायन्ते दुःसहानि दुःखानि अत्र संसारे ॥ ९७ ॥ स्वकृतं शुभमशुभं वा एकोऽनुभवति विविधयोनीषु । माता पिता च भर्ता बन्धुजनो वाऽपि न खलु शरणम् ॥ ९८ ॥ रागद्वेषवशयाऽशुभफलमासीत् यत्कृतं कर्म । तस्य वशत: सुन्दरि ! संप्राप्ता व्यसनरिंछोली ॥ ९९ ॥ एवं गतेऽपि यत् देवि ! अत्र कूपे निपतितैवम् । संप्राप्ता तमन्ये अनन्यपुण्योदयः कोऽपि ॥ १०० ॥ प्रतिकूलकारिणाऽपि खलु विधिना विहितन्त्वेतावन्तं लष्टम् । यदक्षयदेहया त्वया सह सगमो विहितः ॥ १०१ ॥ १. आयन्निय = आकर्ण्य = श्रुत्वा । २. व्यसनम् = कष्टम् । ३. रिंछोली = पडक्तिः । ४. अनन्यपुण्योदयः असाधारणसुकृतविपाकः । ५. पडिकूडं-प्रतिकूलम् । सुरसुन्दरीचरित्रम् एकादश: परिच्छेदः ४३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy