SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ तव्वयणं सोऊणं सहसा वज्जेण ताडियाव अहं । उप्पन्नगरुयदुक्खा पिययम ! चिंताउरा जाया ॥ ७८ ॥ युग्मम् ॥ हा ! पाविट्ठो एसो बलावि सीलखंडणं काही । सरणविहूणाई ममं, ता इहि किं करेमित्ति ? ॥ ७९ ॥ निब्भत्थामि गिराहिं संपइ अइनिठुराहिं जइ एयं । ता एस अमज्जायो इण्हिपि विरूवयं कुज्जा ॥ ८० ॥ ता संपइ मैयत्तं जुत्तं अवलंबिउं तओ पच्छा । पत्थावं लहिऊणं नासिस्समिमाओ पावाओ ॥ ८१ ॥ इय चिंतिय तुहिका अहोमुहं काउं तत्थ थक्का हं । सोवि य दट्ठूण ममं निरुत्तरं उट्ठिओ तत्तो ॥ ८२ ॥ पत्ता रयणी निभरसुत्ते य सयलसिन्नम्मि । गहिऊण तमाभरणं पासाइं पलोयणमाणा ॥ ८३ ॥ तद्वचनं श्रुत्वा सहसा वज्रेण ताडितेवाहम् । उत्पन्नगुरुकदुःखा प्रियतम ! चिन्तातुरा जाता ॥ ७८ ॥ युग्मम् ॥ हा ! पापिष्ठ एष बलादपि शीलखण्डनं करिष्यति । शरणविहूणाया मम तस्मादिदानीं किं करोमिति ? ॥ ७९ ॥ निर्भर्त्सयामि गीर्भिः संप्रति अतिनिष्ठुराभिर्यद्येतत् । तस्मादेषोऽमर्याद इदानीमपि विरूपकं कुर्यात् ॥ ८० ॥ तस्मात् संप्रति मूकत्वं युक्तमवलम्बितुं ततः पश्चात् । प्रस्तावं लब्ध्वा नक्ष्यामि अस्माद्वापात् ॥ ८१ ॥ इति चिन्तयित्वा तुष्णिकाऽधोमुखं कृत्वा तत्र स्थिताऽहम् । सोऽपि च दृष्ट्वा मां निरुत्तरमुत्थितस्ततः ॥ ८२ ॥ प्राप्तायां रजन्यां निर्भरसुप्ते च सकलसैन्ये । गृहीत्वा तदाभरणं पार्श्वादि प्रलोकमाना ॥ ८३ ॥ १. निर्भर्त्सयामि । २. मूकत्वम् । ४३६ Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy