SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ घित्तुं आहरणाई मह पासे आगओ भणइ एवं । एयाइं गिण्ह सुंदरि ! न सोहसे तं निराभरणा ॥ ६६ ॥ युग्मम् ॥ तं देवदिन्नकुंडलपमुहं सव्वंपि निययआभरणं । परियाणिऊण विम्हियाहियाए मए इमं भणिओ ॥ ६७ ॥ एयाई कुओ तुमए पत्ताई सुरह ! मज्झ साहेसु । सो भइ सुणसु सुंदरि ! पुव्वं मह भिल्लपुरिसेहिं ॥ ६८ ॥ इह अडवीइ समिद्धो कुसग्गपुरपंत्थिओ वणियसत्थो । गहिओ तहिं च पत्तं एयं तुह जोग्गमाभरणं ॥ ६९ ॥ युग्मम् ॥ तत्तो य मए भणियं मुँह संतियमेवमाभरणमेयं । सिरिदत्तनामगस्स ओ वणियस्स समप्पियं आसि ॥ ७० ॥ हरिसियमुहेण भणियं जइ एवं तरिहि सुंदरतरंति । ता गेण्ह इमं सुंदरि ! इमस्स जोग्गा तुमं नन्ना ॥ ७१ ॥ गृहीत्वाऽऽभरणानि मम पार्श्वे आगतो भणत्येवम् । एतानि गृहाण सुन्दरि ! न शोभते त्वं निराभरणा ॥ ६६ ॥ युग्मम् ॥ तं देवदत्तकुण्डलप्रमुखं सर्वमपि निजकाऽऽभरणम् । परिज्ञाय विस्मयहृदयया मयायं भणितः ॥ ६७ ॥ एतानि कुतस्त्वया प्राप्तानि सुरथ ! माम् कथय । स भणति शृणु सुन्दरि ! पूर्वं मम भिल्लपुरुषैः ॥ ६८ ॥ इहाटव्यां समृद्धः कुशाग्रपुरप्रस्थितो वणिक्सार्थः । गृहीतस्तत्र च प्राप्तमेतद् तवयोग्यमाभरणम् ॥ ६९ ॥ युग्मम् ॥ ततश्च मया भणितं मम सत्कमेवमाभरणमेतद् । श्रीदत्तनामकस्य ओ वणिजः समर्पितमासीत् ॥ ७० ॥ हर्षितमुखेन भणितं यद्येवं तर्हि सुन्दरतरमिति । तस्माद् गृहाणेदं सुन्दरि ! अस्य योग्या त्वं नान्या ॥ ७१ ॥ १. परिज्ञाय । २. पत्थिओ प्रस्थितः । ३. मम सत्कं = मम संबन्धि । ४. नन्ना= नान्या । ४३४ Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy