SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ भणिया हं कुलवइणा वच्छे ! सुरहस्स भासियं निसुयं ? । ता वच्चसु सह इमिया अन्नो पुण दुल्लहो सत्थो ॥ ६० ॥ अह चिंतियं मए किं इमेण सह होइ गमणमम्हाणं । जुग्गं, अहवा जाणइ भयवं चिय एत्थ जं उचियं ॥ ६१ ॥ इय चिंतिऊण भणियं भयवं ! जं भणसि तं करेमित्ति । जइ एवं ता वच्छे ! पयट्ट, इइ तेण भणिया हं ॥ ६२ ॥ बहु मन्निय तव्वयणं ताहे चलिया नरिंद ! तेण समं । तक्कालुचियं काउं तावसिसंभासणाईयं ॥ ६३ ॥ जाव य कमेण पत्ता एत्थ पएसम्म ताव सुरहो सो । किंपि मिस काउणं थक्को एत्थेव रण्णम्मि ॥ ६४ ॥ आवासिऊण सिन्नं दिणे दिणे एइ मह समीवम्मि । दंसेइ य बहुमाणं, अह अन्नदिणम्मि एगंते ॥ ६५ ॥ भणिताऽहं कुलपतिना वत्से ! सुरथस्य भाषितं निश्रुतम् ? । तस्माद्व्रज सहाऽनेनान्यः पुन- दुर्लभः सार्थः ॥ ६० ॥ अथ चिन्तितं मया किमनेन सह भवति गमनमस्माकम् । योग्यमथवा जानाति भगवान्नेवात्र यदुचितम् ॥ ६१ ॥ इति चिन्तयित्वा भणितं भगवन् ! यद् भणसि तत्करोमीति । यद्येवं तर्हि वत्से ! प्रवर्त्तस्व, इति तेन भणिताऽहम् ॥ ६२ ॥ बहु मत्वा तद्वचनं तदा चलिता नरेन्द्र ! तेन समम् । तत्कालोचितं कृत्वा तापसीसंभाषणादिकम् ॥ ६३ ॥ यावच्च क्रमेण प्राप्ताऽत्र प्रदेशे तावत् सुरथः सः । किमपि मिषं कृत्वा स्थितोऽत्रैवरण्ये ॥ ६४ ॥ आवास्य सैन्यं दिने दिने एति मम समीपे । दर्शयति च बहुमानं, अथान्यदिनैकान्ते ॥ ६५ ॥ सुरसुन्दरीचरित्रम् Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only ४३३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy