SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ . अइवल्लहोत्ति पिउणा जुवरायपयम्मि बालभावेवि । अहिसित्तो अवमन्निय पुत्तं जिट्ठे तु सुप्पट्टं ॥ ४२ ॥ अह अन्नया कयाइवि खयवाहीए मयम्मि जणयम्मि । तस्स पए हं राया अहिसित्तो मंतिवग्गेण ॥ ४३ ॥ जिट्ठस्स अन्नजणणीतणयस्स उ तस्स सुप्पइट्ठस्स । विज्जाहरेण केणवि कयडवयारेण दिन्नाओ ॥ ४४ ॥ नहगामिणिपमुहाओ विज्जाओ तप्पभावओ तेण । काऊण य संगामं अहिट्ठियं अप्पणा रज्जं ॥ ४५ ॥ युग्मम् ॥ तस्स भएण अहंपि हु समागओ पुरवरीए चंपाए । जणणिसमेओ पासे मायामहकित्तिधम्मस्स ॥ ४६ ॥ तेवि नियदेसंते दिनं गामाण सहस्सयं एगं । तत्थ य जणणीसहिओ भयवं ! अच्छामि अहयंति ॥ ४७ ॥ अतिवल्लभ इति पित्रा युवराजपदे बालभावेऽपि । अभिषिक्तोऽवमत्य पुत्रं ज्येष्ठं तु सुप्रतिष्ठम् ॥ ४२ ॥ अथान्यदा कदाचिदपि क्षयव्याधिना मृते जनके । तस्य पदेऽहं राजाऽभिषिक्तो मन्त्रीवर्गेण ॥ ४३ ॥ ज्येष्ठस्याऽन्यजननी तनयस्य तु तस्य सुप्रतिष्ठस्य । विद्याधरेण केनाऽपि कृतोपचारेण दत्ताः ॥ ४४ ॥ नभोगामिनिप्रमुखा विद्यास्तत्प्रभावतस्तेन । कृत्वा च संग्राममधिष्ठितमात्मना राज्यम् ॥ ४५ ॥ युग्मम् ॥ तस्य भयेन अहमपि खलु समागतः पुरवर्यां चम्पायाम् । जननीसमेतः पार्श्वे मातामहकीतिधर्मस्य ॥ ४६ ॥ तेनाऽपि निजदेशान्ते दत्तं ग्रामाणां सहस्त्रमेकम् । तत्र च जननीसहितो भगवन् ! आस्सेऽहमिति ॥ ४७ ॥ १. अवमत्य = अवगणय्य । ४३० Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy