SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ एवं च तेण भणिए पणट्ठसोगा नरिंद ! जाया हं । फलमूलकयाहारा विणयपरा तावसिजणस्स ॥ ३६ ॥ पिय ! कइवयदिवसाइं अच्छामि तहिं तु आसमे जाव । ता अन्नदिणे कुलवइ मूले धम्मं सुणिंतीए ॥ ३७ ॥ बहुतावसिसहियाए सहसा आसेण वेगजुत्तेण । अवहरिओ संपत्तो रायसुओ तत्थ एगागी ॥ ३८ ॥ युग्मम् ॥ अह अतिहिवच्छलेहिं तावसकुमरेहिं विहियसंमाणो । आगम्म विहियविणओ उवविट्ठो कुलवइ समीवे ॥ ३९ ॥ 11 कुलवइणा सो पुट्ठो को सि तुमं आगओ कुओ भद्द ! ? | तत्तो य तेण भणियं कहेमि निसुणेह भयवं ! ति ॥ ४० सिद्धत्थपुरे राया सुग्गीवो नाम आसि विक्खाओ । कणगवई से देवी तीए सुओ सुरहनामो हं ॥ ४१ ॥ एवं च तेन भणिते प्रणष्टशोका नरेन्द्र ! जाताऽहम् । फलमूलकृताहारा विनयपरा तापसीजनस्य ॥ ३६ ॥ प्रिय ! कतिपयदिवसानि आस्से तत्र त्वाश्रमे यावत् । तस्मादन्यदिने कुलपति - मूले धर्मं श्रुणवन्त्याम् ॥ ३७ ॥ बहुतापसीसहितायां सहसाऽश्वेन वेगयुक्तेन । अपहृतः संप्राप्तो राजसुतस्तत्रैकाकी ॥ ३८ ॥ युग्मम् ॥ अथ अतिथिवत्सलैस्तापसकुमारैर्विहितसन्मानः । आगम्य विहितविनय उपविष्टः कुलपति - समीपे ॥ ३९ ॥ कुलपतिना स पृष्टः कोऽसित्वमागतस्कुतो भद्र ! ? ततश्च तेन भणितं कथयामि निशृणुत भगवन् ! इति ॥ ४० ॥ सिद्धार्थपुरे राजा सुग्रीवो नामाऽऽसीत् विख्यातः । कनकवती तस्य देवी तस्याः सुतः सुरथनामाऽहम् ॥ ४१ ॥ १. आसो अश्वः । सुरसुन्दरीचरित्रम् Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only ४२९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy